पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/४२८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

.४१४ बृहदारण्यकोपनिपद् स० इति स वरुणः कस्मिन्प्रतिष्ठित इत्यपिस्वति कस्मिन्न- वापः प्रतिष्ठिता इति रेतसीति कस्मिन्नु रेतः प्रतिष्टित- मिति हृदय इति तस्मादपि प्रतिरूपं जातमाहुहू दयादिव सृप्तो हृदयादिव निर्मित इति हृदये ह्येव रेतः प्रतिष्टितं भवतीत्येवमेवैतद्याज्ञवल्क्य ।। पदच्छेदः । किंदेवतः, अस्याम् , प्रतीच्याम् , दिशि, असि, इति, वरुण- देवतः, इति, सः, वरुणः, कस्मिन् , प्रतिष्ठितः, इति, अप्सु, इति, कस्मिन् , नु, आपः, प्रतिष्ठिताः, इति, रेतसि, इति, कस्मिन् , नु, रेतः, प्रतिष्ठितम् , इति, हृदये, इति, तस्मात्, अपि, प्रति- रूपम् , जातम् , श्राहुः, हृदयात् , इव, सृप्तः, हृदयात्, इत्र, निर्मितः, इति, हृदये, हि, एव, रेतः, प्रतिष्ठितम् , भवति, इति, एवम् , एव, एतत् , याज्ञवल्क्य ।। अन्वय-पदार्थ। + शाकल्यः-शाकल्य ने । पप्रच्छ-पछा अस्याम्-इस । प्रतीच्याम्-पश्चिम । दिशि-दिशा में । त्वम्-तुम । किदेवतः असि-किस देवताधाले हो यानी किस देवता को तुम पश्चिम दिशा का अधिपति मानते हो । इति इस पर । + याज्ञवल्क्यःयाज्ञवल्क्य ने 1 + आह= कहा कि । वरुणदेवत:

-वरुण देवतावाला हूं याना

मैं अधिपति मानता हूँ । इति-हस पर । शाकल्यः-शाकल्य ने । + पप्रच्छ पूछा कि । सः वह । वरुणःवरुण कस्मिन्-किस में। प्रतिष्ठितः स्थित है। नु-यह मेरा प्रश्न है इति इस पर याज्ञवल्क्या=याज्ञवल्क्य ने I+श्राह-कहा कि। वरुण को +