पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/४५०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

वृहदारण्यकोपनिषद् स० उपनिपदः, श्लोकाः, सूत्राणि, अनुव्याख्यानानि, व्याख्या- नानि. इप्टम् , हुतम् , अाशितन् , पायितम्, अयम्, च, लोकः, परः, च,लोकः, सर्वाणि, च, भूनानि,वाचा, एघ, सम्राट, प्रज्ञायन्ते, वाक्, वै, सम्राट्, परमम् . ग्राम, न, एनम् , बाक. जहाति, सर्वाणि, एनम् , भूनानि, अभिक्षरन्ति, देवः, भूत्वा, देवान् , अपि, एति, यः, एवम् , विद्वान् , एनत्, उपास्ते, इस्त्यूपमम् , सहस्त्रम्, ददामि, इति, ६, उवाच, जनकः, वैदेहः, सः, ह, उवाच, याज्ञवल्क्यः, पिता, में, अगन्यत, न, अननुशिप्य, हरेत, इति ।। श्रन्वय-पदार्थ। + जनकहे जनक ! । कश्चिन्-जिस किसी ने । तन्तुन्हारे लिये । यत्-गो मुछ । अत्रवीत्=कहा है । तत्-उसको । गणवाम=मैं सुनना चाहता है। जनकः सनक ने । उवाच- उत्तर दिया कि । शैलिनि: शैलिनि का पुत्र । जिन्या-जिस्या ने । मे-मुझ से । अत्रवीत्मा है कि । वाकवाणी । वेही । ब्रह्मत्रा है। इति इस पर । + यानवल्स्यःयाज. | + उवाच-कहा । यथा । मातृमान् पितृ मान् प्राचार्यवान्-माता, पिता और गुरु करके मुशिक्षित पुरुष । + शिष्याय-अपने शिष्य के लिये । न.यात्- उपदेश करता है । तथासे हो । शैलिनि: शैलिनि ने । इतिऐसा । अत्रवीत्-धापसे कहा है कि। चाक् वाणी हो । ब्रह्मम्मम है । हिक्योंकि । अवदतः गगे पुरुप से। किम्-क्या अर्थ । स्यात्-निकल सकता है । तु-परन्तु । तस्य-वस के । आयतनम् -आश्रय ! + च-और । प्रतिष्टाम्-प्रतिष्ठा को। तु=भी । अंग्रवीत्-उसने कहा है। + जनका जनक वल्क्य