पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/४८०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

बृहदारण्यकोपनिषद् स० अथ द्वितीयं ब्राह्मणम् । मन्त्रः १ जनको ह वैदेहः कूर्चादुपावसर्पनुवाच नमस्तेऽस्तु याज्ञ- वल्क्यानुमाशाधीति स होवाच यथा वै सम्राएमहान्त- मध्वानमेष्यनूथं वा नावं वा समाददीतैवमेवैताभिरूप- निषद्भिः समाहितात्मास्येवं वृन्दारक आढ्यः सन्नधीत- वेद उक्लोपनिपत्क इतो विमुच्यमानः क गमिप्यसीति नाहं तद्भगवन् वेद यत्र गमिष्यामीत्यथवै तेहं तद्वच्यामि यत्र गमिष्यसीति ब्रवीतु भगवानिति ॥ पदच्छेदः । जनकः, ह, वैदेहः, कूर्चात् , उपावसर्पन् , उवाच, नमः. ते, अस्तु, याज्ञवल्क्य, अनु, मा, शाधि, इति, सः, इ, उवाच, यथा, वै, सम्राट, महान्तम्, अध्यानम् , एप्यन, रयम्, वा, नावम्, वा, समाददौत, एवम्, एव, एताभिः, उपनिद्भिः. समाहि- तात्मा, असि, एवम् , वृन्दारकः, श्रादयः, सन् , अधीतवेदः, उक्तोपनिषत्का, इतः, विमुच्यमानः, क, गमिष्यसि. इति, न; अहम् , तत्, भगवन्. वेद, यत्र, गमिष्यामि. इति, अथ. ते, अहम् , तत्, वक्ष्यामि, यत्र, गमिष्यसि, इति, ब्रवीतु, भगवान् , इति ॥ अन्वय-पदार्थ । वैदेहा=विदेहपति । जनकराजा जनक । कूर्चात्=सिंहासन से उठकर । उपावसर्पन्न्याज्ञवल्क्य के पास जाकर । उवाच