पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/५२१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ४ ब्राह्मण ३ ५०७ स्रधा भिन्नस्तावतारिणम्ना तिष्ठन्ति शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णा अथ यत्रै नन्तीव जिनन्तीव हस्तीव विच्छाययति गर्तमिव पतति यदेव जाग्रद्भयं पश्यति तदत्राऽविद्यया मन्यतेऽथ यत्र देव इत्र राजेवाऽहमेवेद सर्वोऽस्मीति मन्यते सोऽस्य परमो लोकः॥ पदच्छेदः। ताः, वा, अस्य, एताः, हिताः, नाम, नाड्यः, यथा, केशः, सहस्रधा, भिन्नः, तावता, अणिम्ना, तिष्ठन्ति, शुक्लस्य, नालस्य, पिङ्गलस्य, हरितस्य, लोहितस्य, पूर्णाः, अथ, यत्र, एनम्, घ्नन्ति, इव, जिनन्ति, इव, हस्ती, इव, विच्छाययति, गर्तम् , इत्र, पतति, यत् , एव, जाग्रत् , पश्यति, तत् , अत्र, अविद्यया, मन्यते, अथ, यत्र, देवः, इव, राजा, इव, अहम् , एव, इदम् , सर्वः, अस्मि, इति, मन्यते, सः, अस्य, परमः, लोकः ॥ अन्वय-पदार्थ । अस्य-इस स्वमद्रष्टा पुरुष की । ता:चे । पता थे । नाम: प्रसिद्ध । हितानाड्यः-हितानामक नाड़ियां हैं। चौर । यथा जैसे । केश: एक वाल के । सहस्रधा हजार टुकड़े । भिन्न भिन्न भिन्न अतिसूक्ष्म । +भवति-होते हैं । तथा-तैसेही । तावता-उसीतरह । + एताः ये नाड़ियां भी । अणिना-प्रति- सूक्ष्मता के साथ । तिष्ठन्ति-शरीर में स्थित हैं। चौर । ता:चे । शुक्लस्य-सफेद । नीलस्य-नीले । पिङ्गलस्य-पीले। हरितस्य-हरे । लोहितस्य लालरङ्गों के रसों करके । पूर्णाः- भयम् ,