पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/५३२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

५१८ बृहदारण्यकोपनिषद् स० मन्त्र: २६ यदै तन्न वदति वदन् तन्न वदति न हि वनुर्वक्के- विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्वितीयमस्ति ततोऽन्यविभक्तं यदेत् ॥ पदच्छेदः। यत् , वै, तत्, न, वदति, वदन् , वै, तत्, न, वदति, न, हि, वक्तुः, वक्तेः, विपरिलोपः, विद्यते, अविनाशित्वात् , न, तु, तद् , द्वितीयम् , अस्ति, ततः, अन्यत्, विभक्तम् , यत् , वदेत् ॥ अन्वय-पदार्थ । + सा=वह जीवात्मा । तत्-उस सुपुप्तावस्था में । न-नहीं । वदति-बोलता है । यत् जो। इति-ऐमा । + मन्यसे-श्राप मानते हैं । तत्-सो।+ न-नहीं। + यथार्थः टीक है। + सः बह जावात्मा । चै-निश्चय करके । बदन्- न-नहीं । वदति-बोलता है । हि-त्योंकि । वक्नुः जीवात्मा की । वक्त चन शक्ति का । विपरिलोपा-नाश । अविनाशित्वात् आरमा के अविनाशी होने के कारण । न-नहीं । विद्यते-होता है। तु-परन्तु । तत्-उस सुपुप्तावस्था में । ततः उससे । अन्यत्= और कोई । विभक्तम्-पृथक् । द्वितीयम् दुमरी वस्तु । नन्नहीं है। यत्-जिसको । + सम्बह । वदेत्-कहे । भावार्थ। याज्ञवल्क्य महाराज कहते हैं कि, हे राजा जनक ! अगर आप ऐसा मानते हैं कि जीवात्मा सुपुप्ति अवस्था में नहीं बोलता है सो ठीक नहीं है, यह जीवात्मा उस अवस्था बोलता हुधा 1