पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/५३९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ४ ब्राह्मण ३ ५२५ पुरुप । अन्यत्-अन्य की । शृणुयात्-सुने । अन्यः अन्य पुरुष । अन्यत्-अन्य को । मन्धीत-माने । अन्यः अन्य पुरुप । अन्यत्-अन्य को । स्पृशेत् स्पर्श करें । अन्यः अन्य पुरुष । अन्यत्-अन्य को। विजानीयात्-जाने । भावार्थ । जिस जाग्रत् और स्वप्न अवस्था में आत्मा से अतिरिक्त और कोई वस्तु हो तो उस अवस्था में अन्य पुरुप अन्य वस्तु को दखे, अन्य पुरुप अपने से अन्य वस्तु को सुंघ, अन्य पुरुप अन्य वस्तु का स्वाद लेवे, अन्य पुरुष अन्य वस्तु को कहे, अन्य पुरुष अन्य वस्तु को सुने, अन्य पुरुष अन्य वस्तु को माने, अन्य पुरुप अन्य वस्तु को स्पर्श करे, अन्य पुरुष अन्य यस्तु को जाने ॥ ३१ ॥ मन्त्रः ३२ सलिल एको द्रष्टाऽतो भवत्येप ब्रह्मलोकः सम्राडिति हैनमनुशशास याज्ञवल्क्य एपाऽस्य परमा गतिरेपाऽस्य परमा संपदेपोऽस्य परमो लोक एपोऽस्य परम आनन्द एतस्यैवानन्दस्याऽन्यानि भूतानि मात्रामुपजीवन्ति ॥ पदच्छेदः। सलिलः, एकः, द्रष्टा, अद्वैतः, भवति, एपः, ब्रह्मलोकः, सम्राट्, इति, ह, एनम् , अनुशशास, याज्ञवल्क्य, एषा, अस्य, परमा, गतिः, एपा, श्रस्य, परमा, संपत्, एपः, अस्य, परमः, लोकाः, एपः, अस्य,परमः, श्रानन्दः, एतस्य, एव, आनन्दस्य, श्रन्यानि, भूतानि, मात्राम्, उपजीवन्ति ॥