पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/५४२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

५२८ वृहदारण्यकोपनिषद् स० श्रानन्दाः, सः, एकः, पितृणाम् , जितलोकानान् , अानन्दः, अथ, ये, शतम् , पितॄणाम् , जितलोकानाम्, आनन्दाः, सः, एक:, गन्धर्वलोके, आनन्दः, अथ, ये, शतम, गन्धर्बलाक, श्रानन्दाः, सः, एकः, कर्मदेवानाम , भानन्दः, ये, कारणा, देवत्वम् , अभिसंपद्यन्ते, अय, ये, शतम्, कर्मदेवानाम् , आनन्दाः, सः, एकः, प्राजानदेवानाम् , श्रानन्दः, यः, च, श्रोत्रियः, अवृजिनः, अकामहतः, श्रय, ये, शनम् , अाजान- देवानाम् , अानन्दाः, सः, एकः, प्रजापतिलोक, श्रानन्दः, यः, च, श्रोत्रियः, श्रवृनिनः, श्रका महतः, अथ, ये, शतम् , प्रजापतिलोके, आनन्दाः, सः, एकः, ब्रह्मलोक, प्रानन्दः यः, च, श्रोत्रियः अवृजिनः, अकामहतः, श्रय, एमः, एव, परमः, आनन्दः, एपः, ब्रह्मलोकः, सम्राद, इति, 5, उवाच, याज्ञ- यवल्क्यः, सः. अहम् , भगवत, सालम्, ददामि, अतः, ऊर्ध्वम् , विमोक्षाय, एव, डि, इति, अत्र, ह, याज्ञवल्क्यः, विभयांचकार, मेधायी, राजा, मर्येभ्यः, मा, अन्तभ्यः, उद- रौत्सीत् . इति ॥ अन्वय-पदार्थ। मनुष्याणाम्-मनुप्यों में । यःजो पुरुप । राडानन्दुस्त है। समृद्धः-सुख करके सपन है। अन्येषाम-सय मनुष्यों का! अधिपतिः अधिपनि है । चौर । मानुष्यकः मनुष्य- सम्बन्धी । सः सब । भौगः-युग्यों करके । संपसतमाभरा- पुरा । भवति है। सःबह । मनुष्याणाम् मनुष्यों में। परमः परम । आनन्द प्रानन्द है । अथऔर । ये ऐसे । मनुष्याणाम् मनुष्यों का । शतम् सौगुना | श्रानन्दा 'भानन्द है। सा-वह । जितलोकानाम्-लोकविजयी ।