पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/५५२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

एताः, · बृहदारण्यकोपनिषद् स० अथ चतुर्थं ब्राह्मणम्। मन्त्रः १ स यत्रायमात्मावल्यं न्येत्य संमोहमिव न्येत्यथैनमेते पाणा अभिसमायन्ति स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति स यत्रैप चाक्षुषः पुरुपः पराङ् पर्यावर्ततेऽथारूपज्ञो भवति । पदच्छेदः। सः, यत्र, अयम् , आत्मा, अवल्यम्, न्येत्य, संमोहम्, इव, न्येति, अथ, एनम् , एते, प्राणाः, अभिसमायन्ति, सः, तेजोमात्राः, समभ्पाददानः, हृदयम्, एव, अन्ववक्रा- मति, सः, यत्र, एपः, चाक्षुषः, पुरुषः, पराङ्, पर्यावर्तते, अथ, अरूपज्ञः, भवति ॥ अन्वय-पदार्थ । यत्र-जिस समय । साम्वही । अयम्-यह । + आत्मा- जीवात्मा । इव-मागो। अवल्यम्न्दुर्वलता को। न्येत्यप्राप्त होकर । संमोहम्मूर्छा को। न्येति-प्राप्त होता है । अथ- तंव । एते-ये । + वागादयःबागादि। प्राणा: इन्द्रियां। .एनम् इस पुरुप के । अभिसमायन्ति-सामने स्थित हो जाती हैं। + च तदाऔर तब ही। सा जीवात्मा । एताइन । तेजोमात्रा:-तेजस अंशों को। समभ्याददाना=अच्छी तरह शरीर के सब पोर से लेता हुश्रा । हृदयम् एव हृदय के ही तरफ। अन्ववकामतिमाता है। श्रथम्योर । यत्र-जिस समय। सः वह । एपा=यह । चाक्षुषः-नेवस्थ । पुरुषः जीवारमा । ।