पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/५६४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

निष्कामः, आप्तकामा, बृहदारण्यकोपनिषद् स० कर्मण इति नु कामयमानोऽथाकामयमानो योऽकामो निष्काम आसकाम आत्मकामोन तस्य प्राणा उत्क्रान्ति ब्रह्मैव सन्ब्रह्माप्येति ।। पदच्छेदः। तत् , एपः, श्लोकः, भवति, तत्, एव, सक्तः, सह, कर्मणा, एति, लिङ्गम् , मनः, यत्र, निपक्तम् , अस्य, प्राप्य, अन्तम्, कर्मणः, तस्य, यत, किंच, इह, करोति, अयम् , तस्मात् , लोकात् , पुनः, एति. अस्मै, लोकाय, कर्मणे, इति, नु,कामयमानः, अथ, अकामयमानः, यः, अकामः, आत्मकामः, न, तस्य, प्राणाः, उत्क्रामन्ति, ब्रह्म, एव, सन् , ब्रह्म, अप्येति ॥ अन्वय-पदार्थ । तत्-ऊपर कहे हुये विषय में। एप: यह । श्लोकः मन्त्र प्रमाण । भवति है। यत्र-मिस पानेवाले फल में । अस्य इस - पुरुष का । लिङ्गम् मनः लिङ्गशरीर संयुक्र मन । निषतम्- अतिशय श्रासक्न रहता है । तत् एव-उसी फल को। कर्मणा- कर्म के । सह-साथ । सक्तः धासना होता हुआ । पति-पुरुष प्राप्त होता है। किंच-और । यत्किन-मो कुछ । श्रयम्- यह पुरुप । इह यहां । करोति करता है । तस्य-उस । कर्मण-कर्म के । अन्तम्-फल को । प्राप्य भोग करके । तस्मात् उस । लोकात् लोक से । अस्मै इस । लोकाय% लोक में । कर्मणे कर्म करने के लिये । पुनः फिर । एति- पाता है । इति इस प्रकार । नु-निश्चय करके । कामयमान:: कामना करनेवाला जीव । संसरति-संसार को प्राप्त होता