पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/५८७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ४ ब्राह्मण ४ ५७३ न्येवात्मानं पश्यति सर्वयात्मानं पश्यति नैनं पाप्मा तरति सर्व पाप्मानं तरति नैनं पाप्मा तपति सर्व पाप्मानं तपति विपापो विरजोऽविचिकित्सो ब्राह्मणो भवत्येष ब्रह्मलोकः सम्राडेनं पापितोऽसीति होवाच याज्ञवल्क्यः सोऽहं भगवते विदेहान्ददामि मां चापि सह दास्यायेति ॥ पदच्छेदः। तत्, एतत् , ऋचा, अभ्युक्तम् , एषः, नित्यः, महिमा, ब्राह्मणस्य, न, वर्धते, कर्मणा, नो, कनीयान् , तस्य, एव, स्यात् , पदवित्, तम्, विदित्वा, न, लिप्यते, कर्मणा, पाप- केन, इति, तस्मात्, एवंवित्, शन्तः, दान्तः, उपरतः, तितिक्षुः, समाहितः, भूत्वा,आत्मनि, एव, आत्मानम् , पश्यति, सर्वम् , अात्मानम् , पश्यति , न, एनम् , पाप्मा, तरति, सर्वम्, पाप्मानम् , तरति, न, एनम् , पाप्मा, तपति, सर्वम् , पाप्मानम्, तपति, विपापः, विरजः, अविचिकित्सः, ब्राह्मणः, भवति, एषः, ब्रह्मलोकः, सम्राट, एनम् , प्रापितः, असि, इति, ह, उवाच, याज्ञवल्क्यः, सः, अहम् , भगवते, विदेहान् ,, ददामि, मां, च, अपि, सह, दास्याय, इति ॥ अन्वय-पदार्थ। तत्वही । एतत् यह संन्यस्त धर्म । ऋचा-मन्त्र करके भी । अभ्युक्तम्-कहा गया है । ब्राह्मणस्य ब्रह्मवित् पुरुष की। एषः यह । नित्या स्वाभाविक । महिमा महिमा है। न-न । +सत्रह । कर्मणा-कर्म करके । वर्धते-बढ़ता है। चम्और । नम्न । कनीयान् छोटा । +भवति होता है। + यदा-जब । . . . , .