पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/६१८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीगणेशाय नमः। अथ पञ्चमोऽध्यायः। . अथ प्रथमं ब्राह्मणम् । मन्त्रः ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यने । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यने । ॐ खं ब्रह्म । खं पुराणं वायुरं खमिति . ह स्माह कौरव्यायणीपुत्रो वेदोऽयं ब्राह्मणा विदुर्वेदानेन यद्देदितव्यम् ।। इति प्रथमं ब्राह्मणम् ।। १ ।। पदच्छेदः ॐ, पूर्णम् , अदः, पूर्णम् , इदन्, पूर्णात् , पूर्ण, उदच्यते, पूर्णस्य, पूर्णम् , घादाय, पूर्णम् , एय, प्रवशिष्यते, ॐ, खम् , ब्रह्म, खम्, पुराणम्, वायुरम् , खं, इति, ह, स्म, आह, कौरव्यायणीपुत्रः, वेदः, अयम् , बामणाः, विदुः, वेद, अनेन, यत्, वेदितव्यम् ।। अन्धय-पदार्थ । ॐ=ॐकाररूप । अद: यह परोक्ष प्रा । पूर्णम्माकाशवत् पूर्ण है। इदम् यह दृश्यमान नाम रूपात्मक जगत् भी। पूर्णम्-पूर्ण है । + हि-क्योंकि । पूर्णात् पूर्णकारणास्मक प्रस से । + इदम् यह । पूर्णम्पूर्ण । जगवल्प कार्य । उद. च्यते-निकला है। + चम्चौर । पूर्णस्य-कार्यात्मक पूर्ण ग्रह- रूप जगत् की। पूर्णम् पूर्णता को । श्रादाय-पृथक् करने पर। एव-केवल । पूर्णम्-मज्ञानघन ग्रयरूप । अवशिष्यते-पच