पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/६४२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

द्यत, तस्य, ६२८ बृहदारण्यकोपनिषद् स० यदिदमद्यते तस्यैष घोषो भवति यमेतत्कर्णावपिधाय शृणोति स यदोत्क्रमिष्यन्भवति नैनं घोषं शृणोति ॥ इति नवमं ब्राह्मणम् ॥ ६॥ पदच्छेदः। अयम् , अग्निः, वैश्वानरः, यः, अयम् , अन्तःपुरुपे, येन, इदम् , अन्नम्, पच्यते, यत्, इदम्, एषः, घोषः, भवति, यम् , एतत् . कर्णी, अपिधाय, शृणोति, सः, यदा, उत्क्रमिण्यन्, भवति, न, एनम् , घोषम् , शृणोति ॥ अन्वय-पदार्थ । अयम्-यह । अग्निः-जठर अग्नि । वैश्वानरः वैश्वानर अग्नि है । यो । अयम्-यह। अन्तःपुरुष-पुरुष के भीतर । + स्थितः स्थित है। + च-धौर । येन-जिस करके । तत्= जो । इदम् यह । अन्नम्-अन्न । अद्यते-खाया जाता है। +च-और । पच्यते-पच जता है । तस्य-इस अग्नि का । एषः यह । घोपा शब्द । + तस्मिन्-उस । + शरीरे-शरीर में । भवति होता है । यम्-जिस । एतत्-इलको । कणों अपिधायकानों के ढांकने पर । शृणोतिन्दुरुष सुनता 1 यदा-जव । उत्क्रमिप्यन्-मरने पर । भवति होता है। + तदा-तब । एनम्-इस । घोषम् शब्द को । न-नहीं। शृणोति-सुनता है । भावार्थ । हे शिष्य ! जो जठराग्नि सब शरीरों के भीतर विद्यमान है, सोई:वैश्वानरनामक अग्नि है, उसीकी सहायता करके सान्वह उपासक। .