पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/६४६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

. . ६३२ बृहदारण्यकोपनिषद् स० परमछ हैव लोकं जयति य एवं वेदेत? परमं तपो यं प्रेतमग्नावभ्यादधति परम हैव लोकं जयति य एवं वेद ।। इत्येकादशं ब्राह्मणम् ॥ ११ ॥ पदच्छेदः। एतत् , वै, परमम् , तपः, यत्, व्याहितः, तप्यते, परमम् , ह, एव, लोकम् , जयति, यः, एवम् , वेद, एतत् , वे, परमम् , तपः, यम् , प्रेतम् , अरण्यम् , हरन्ति, परमम् , ह, एव, लोकम् , जयति, यः, एवम्, वेद, एतत्, वै, परमम्, तपः, यम् , प्रेतम् , अग्नौ, अभ्यादधति, परमम् , ह, एव, लोकम्, जयति, यः, एवम् , वेद ॥ अन्वय-पदार्थ। एतत्वही । वै-निस्सन्देह । परमम् श्रेष्ट । तपः-तप है। यत् जब । व्याहितः रोगग्रसिन पुरुप । तप्यते-ईश्वरसंबंधी विचार करता है। यःजो । एवम् इस प्रकार । वेद-जानता है। सः एव-वही। परमम्-श्रेष्ठ । लोकम् लोक को । जयति- जीतता है यानी प्राप्त होता है । एतत्-यही । वै-निश्चय करके । परमम्-परम ! तपः-तप है ।+यदा-जब । +व्याहितः रोग- ग्रसित पुरुप ।+तप्यते ईश्वर विचार में परायण है। +च-और। + तस्यैवं विचार:=उसको ऐसा ख्याल भी है कि । यम्- जिस । + माम्-मुझ । प्रेतम्-मरे हुये को। अरण्यम्-अरण्य में । + दीपनार्थम् जलाने के लिये । हरन्ति लोग ले जायेंगे यःजो। एवम्-इस प्रकार । वेद-जानता है। + सा=बह । परमम्-श्रेष्ठ । लोकम् लोक को । ह एव-निश्चय करके । जयति जीतता है यानी प्राप्त होता है । एतत् यही । वै