पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/६६१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ५ ब्राह्मण १४ ६४७ 1 ह, जयति, यः, अस्याः, एतत्, एवम्, पदम् , वेद, अथ, अस्य, एतत् , एव, तुरीयम् , दर्शतम् , पदम् , परोरजाः, यः, एषः, तपति, यत्, वै, चतुर्थम्, तत् , तुरीयम् , दर्शतम् , पदम् , इति, ददृशे, इव, हि, एपः, परोरजाः, इति, सर्वम् , उ, हि, एव, एषः, रजः, उपरि, उपरि, तपति, एवम् , ह, एव, श्रिया, यशसा, तपति, यः, अस्याः, एतत् , एवम् , पदम्, वेद ॥ अन्वय-पदार्थ । प्राण-प्रा, ण, । अपान:-अ, पा, न, । व्यान:-वि, पा. न, । इति इस प्रकार । अष्टो-पाठ । अक्षराणि-अक्षर हैं। एतत् उसोई । गायन्यै-गायत्री का । अष्टाक्षरम् आठ, अक्षरवाला "धि, यो, यो, नः, प्र, चो, द, यात्" । एकम् एक । पदम् पाद है । यःजो । अस्याः इस गायत्री के । एतत्-इस पाद को। वेद-जानता है । यःो । अस्याः= इस गायत्री के । एतत्-इस । पदम्-एक पाद को । एवम् कहे हुये प्रकार । वेद-जानता है। सावह । यावत्-जितने । इदं यह सब । प्राणीजीवमात्र हैं । तावत् ह-उन सर्व को । जयति जोतता है यानी अपने वश में करता है । अथ% इसके उपरान्त । अस्य-इस गायत्री मन्त्र का यह निश्चय करके । तुरीयम्=चौथा । पदम्=पाद । दर्शतम्= दर्शत नामवाला है। यःो । एपः-यह । परजाः परोरजा है यानी प्रकृति से परे है । एषः सोई । तपति सबको प्रकाश करता है । यत् तत्=ो यह । वै-निश्चय करके । चतुर्थम् - चौथा । तुरीयम्=तुराया । दर्शतम् दर्शत नाम वाला। पदम् इति गायत्री का पाद प्रसिद्ध है । च-और [+ यः जो । 1 एतत् एव: