पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/६८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

५२ वृहदारण्यकोपनिषद् स० . मन्त्रः १६ सोऽयास्य आगिरसोऽङ्गानां हिरसः प्रागो वा अङ्गानां रसः प्राणो हि वा अङ्गानां रसस्तस्माद्यस्मात्तस्माचा- गात्माण उत्क्रामति तदेव तच्छुप्यत्यप हि वा अद्गानां रस: ॥ पदच्छंदः। सः, अयास्यः, श्रागिरसः, अङ्गानाम् , हि, रसः, प्राण:, वा, अङ्गानाम् , रसः, प्राणः, हि, वा,श्रङ्गानाम्, रसः, तरमात्, यस्मात्, कस्मात्, च, अङ्गात् , प्राणः, उत्क्रामति. तत्, एव, तत् , शुष्यति, एपः, हि, वा, अनानाम् . रसः ।। श्रन्धय-पदार्थ। स:वह । हि-निश्चय करके । अयास्यामुय में रहनेवाला प्राण । प्राङ्गिरसः घागिरस है । हिक्योंकि । सःया मुग्य प्राण । वा-ही । अङ्गानाम्-सब अंगों का । रल:सार है। प्राण-प्राण । वाही । अङ्गानाम्-सय अंगों का । रतः-मार है। हि-जिस कारण । प्राण-प्राण । वा-ही। अहानाम् सय अंगों काारसा सार है। तस्मात्-तिसी कारण । यस्मात्-सिस। कस्मात्-किसी । अङ्गात्-अंगों से । प्राण प्राण । उत्क्रा. मति-निकल जाता है । तत् एवम्वहाँ का हो । तत्=यह अंग। शुष्यति-सूख जाता है । + तस्मात् इसलिये । पपः हस्याही मुख्य प्राण । अङ्गानाम्-सब अंगों का । रसासार है । भावार्थ । वह मुख्य प्राण आङ्गिरस भी है, क्योंकि वह अंगों का सार है, इसी कारण जिस अंग से प्राण निकल जाता है वह अंग सूख जाता है ॥ १६ ॥