पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/७१८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

बृहदारण्यकोपनिषद् स० तस्या आहुत्यै पुरुषः संभवति सजीवति यावज्जीवत्यथ यदा म्रियते ॥ पदच्छेदः। योषा,. वा, अग्निः, गौतम, तस्याः, उपस्थः, एव, समित्, लोमानि, धूमः, योनिः, अर्चिः, यत्, अन्तः, करोति, ते, अङ्गाराः, अभिनन्दाः, विस्फुलिङ्गाः, तस्मिन् , एतस्मिन् , अग्नौ, देवाः, रेतः, जुहृति, तस्याः, आहुत्यै, पुरुषः, संभवति, सः, जीवति, यावत् , जीवति, अथ, यदा, म्रियते ॥ अन्वय-पदार्थ । गौतम हे गौतम!। योपा-स्त्री। वा-ही। अग्निः-पांचवीं अग्निकुण्ड है। तस्याः उसका । समित्-इन्धन । एव-ही। उपस्था-उपस्थ इन्द्रिय है । धूम-धूम उसके । लोमानि-लोम हैं। अर्चिःवाला उसकी । योनिः योनि है । यत्-जो। अन्तःकरोति-मैथुन करना है। तेवही । अङ्गारा-अङ्गार हैं। विस्फुलिङ्गा उनकी चिनगारियां । अभिनन्दा-सुख हैं । तस्मिन्-उसी । एतस्मिन्-इस । अग्नौ-अग्नि में । देवाः देवतागण । रेत:-वीर्य को । जुह्वति-पाहुति देते हैं । तस्या-उस। आहुत्यै-आहुति से । पुरुष-पुरुप । संभवति उत्पन्न होता है । सा वह पुरुप । + तावत्-तब तक । जीवति-जीता रहता है । यावत्-जबतक । + तस्य-उसका । + आयु: आयुष्य । जीवति बना रहता है । अथ यदा- तत्पश्चात् । + सा-वह । नियते-मर जाता है। भावार्थ। हे गौतम ! स्त्री पांचवीं अग्निकुण्ड है, उस इन्ध. .