पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/७३३

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ६ ब्राह्मण ३ . . वमवनयति भूताय स्वाहेत्यग्नौ हुत्वा मन्थेस स्रवमवन- यति भविष्यते स्वाहेत्यग्नौ हुत्वा मन्थे सस्रवमवनयति विश्वाय स्वाहेत्यग्नौ हुत्वा मन्थे ससवमवनयति सर्वाय स्वाहेत्यग्नौ हुत्वा मन्थे सस्रवमवनयति प्रजापतये स्वाहेत्यग्नौ हुत्वा मन्थे सछसवमवनयति ॥ पदच्छेदः। अग्नये, स्वाहा, इति, अग्नौ, हुत्वा, मन्थे, संस्रवम् , अवनयति, सोमाय, स्वाहा, इति, अग्नौ, हुत्वा, मन्थे, संस्रवम्, अवनयति, भूः, स्वाहा, इति, अग्नौ, हुत्वा, मन्थे, संस्रवम्, अवनयति, भुवः, स्वाहा, इति, अग्नौ, हुत्वा, मन्ये, संस्रवम् , अवनयति, स्वः, स्वाहा, इति, अग्नौ, हुत्वा, मन्थे, संस्रवम्, अवनयति, भूः, भुवः, स्वः, स्वाहा, इति, अग्नौ, हुत्वा, मन्थे, संस्रवम् , अवनयति, ब्रह्मणे, स्वाहा, इति, अग्नौ, हुत्वा, मन्थे, संस्रवम् , अवनयति, क्षत्राय, स्वाहा, इति, अग्नौ, हुत्वा, मन्थे, संस्रवम् , अवनयति, भूताय, स्वाहा, अग्नौ, हुत्वा, मन्थे, संस्रवम्, अवनयति, भविष्यते, स्वाहा, इति, अग्नौ, हुत्वा, मन्थे, संश्रवम् , अवनयति, विश्वाय, स्वाहा, इति, अग्नी, हुत्वा, मन्थे, संस्रवम् , अवन- यति, सर्वाय, स्वाहा, इति, अग्नौ, हुत्वा, मन्थे, संस्रवम् , अवनयति, प्रजापतये, स्वाहा, इति, अग्नौ, हुत्वा, मन्थे, संस्रवम् , अवनयति ॥ अन्वय-पदार्थ । अग्नये स्वाहा-अग्नि के लिये पाहुति देता हूँ । इति- ऐसा । + उक्त्वा कह कर । अग्नौ-अग्नि में। हुत्वा होम . . - 9 . . .