पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/७५४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

७४० बृहदारण्यकोपनिषद् स० - 5 पदच्छेदः। तस्या, वेदिः, उपस्थः, लोमानि, बहिः, चर्म, अधिपवणे, समिद्धः, मध्यतः, तो, मुप्को, सा, यायान् , ह, व, बाजपेयेन, यजमानस्य, लोकः, भवति, तावान्, यस्य, लोकः, भवति, यः, एवम् , विद्वान्, अघोपहासम्, चाति, आसान् , स्त्रीणाम्, सुकृतम्, वृक्ते, अथ, यः, इदम् , अविद्वान्, अधोपहासम्, चरति, अस्य, स्त्रियः, सुकृतम् , वृञ्जते ।। अन्वय-पदार्थ । तस्याः उस स्त्री की। उपस्था उपस्थ इन्द्रियाह-निश्चय करके । वेदिः दी है । लोमानि-जोम। वहिः-कुश हैं । तो वे दोनों । मुष्को योनि समीप मांसपराध । अधिपणे-सोम- लता के फन हैं। चर्म-चर्म । + भानडुहम् + चर्म त्रैल का चर्म है जो यज्ञ विपे रक्खा जाता है । मध्यतःपीच का कुएछ । समिद्धा प्रदान धरिन है । वाजपेयेन वासपेय करके । यावान् जितना । यजमानस्य यजमान को। लोका-लोक का प्राप्ति । भवति होती है । तावान-उतना ही। लोकालोक । अस्य= इस पुरुप के मैथुनकर्मी को। भवति-होता है । यःमो उपासक । एवम्-इस प्रकार । विद्वान् जानता दुभा । अधोपहासम्= मैथुन को। चरति करता है । + साबह । श्रासाम्-इन । स्त्रीणाम् स्त्रियों के । सुकृतम्=पुण्य को। वृक्ने प्राप्त होता है । अय-और । यःजो । इदम्-इस बात को। अविद्वान् नहीं जानता हुआ । अधोपहासम्मैथुन को। चरति करता है । अस्य-उसके । सुकृतम्-पुण्य को । स्त्रिया खियां । वृक्षते-हर लेती हैं।