पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/७६१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ६ ब्राह्मण ४ ७४७ मन्त्र: ७ सा चेदस्मै न दद्यात्काममेनामवक्रीणीयात्सा चेदस्मै नैव दद्यात्काममेनां यष्टया वा पाणिना वोपहत्यातिक्रामे- दिन्द्रियेण ते यशसा यश आददे इत्ययशा एव भवति ॥ पदच्छेदः। सा, चेत्, अस्मै, न, दद्यात् , कामम् , एनाम् , अवक्री- णीयात् , सा, चेत् , अस्मै, न, एव, दद्यात् , कामम् , एनाम् , यष्टया, वा, पाणिना, वा, उपहत्य, अतिक्रामेत् , इन्द्रियेण, ते, यशसा, यशः, आददे, इति, अयशाः, एव, भवति ।। अन्वय-पदार्थ। चेत-अगर । सा-वह स्त्री। अस्मै-पुरुष के । कामम् कामना को । न=न । दद्यात्-देवे यानी पूर्ण न करे तो। एनाम्-इस स्त्री को । अबक्रीणीयात्-उसकी इच्छा अनुसार द्रव्य अथवा श्राभूषणों करके राजी करे । + च-ौर । चेत्-अगर । सा=वह स्त्री। अस्मै इस पुरुष के लिये । + अद्य-अब भी । कामम् अभीष्ट काम को । न दद्यात्-न देवे यानी पूर्ण न करे तो। एनाम्-इस स्त्री को। यष्टया-दण्ड का भय दिखा करके । वा- अथवा । पाणिना-हाथ से । उपहत्य-समझा करके कहे कि अहम् =मैं । यशसा-यश के हेतु । इन्द्रियेण-अपनी इन्द्रिय करके । ते-तेरे । यशः यश को । श्राददेलेलूगा । इति-ऐसा कहने से । अयशा:-अयशी के। + भयात्-भय से । + सा- वह । पव-अवश्य । भवति-राजी हो.जाय । तदा तब। अति- क्रामेत्-उसके साथ गमन करे ।