पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/७७३

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ६ब्राह्मण ४ ७५९ वेदावनुब्रुवीत सर्वमायुरियादिति दध्योदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै ।। पदच्छेदः । अथ, यः, इच्छेत् , पुत्रः, मे, कपिलः, पिङ्गलः, जायेत, द्वौ, वेदौ, अनुब्रुवति, सर्वम्, आयुः, इयात्, इति, दध्यो- दनम्, पाचयित्वा, सर्पिष्मन्तम् , अश्नीयाताम् , ईश्वरौ, जनयितवै ॥ अन्वय-पदार्थ । अथ और । यःमो पुरुप । इच्छेत्-इच्छा करे कि । मे मेरा । पुत्रः-पुत्र । कपिला गौरवर्णवाला । जायेत हो । + अथवा-अथवा । पिङ्गन्त:-पिङ्गलवर्णवाला ।+ जायेत हो। + च-ौर । द्वौ-दो। वेदौ-वेदों का । अनुब्रुवीत-वक्ता हो। सर्वम् पूर्ण । श्रायुः प्रायु को । इयात्माप्त हो तो। + तौ स्त्री पुरुष । दध्योदनम्-दही-चावल । पाचयित्वा पक्रवाकर । सर्पिष्मन्तम्-घृतयुक्त । + कृत्वा करके । अश्नीयाताम् खा तो । इति-ऐसा करने से । जनयितवै-अभीष्ट पुत्र उत्पन्न करने के लिये । ईश्वरी-समर्थ । + स्याताम्-होंगे। भावार्थ। जो पुरुष इच्छा करे कि मेरा पुत्र गौरवर्णवाला हो अथवा पिंगल वर्णवाला हो और दो वेदों का वक्ता हो और पूर्ण श्रायु को प्राप्त हो तो स्त्री-पुरुष दही-चावल पकां कर और उसमें घृत डालकर खावें ऐसा करने से वे दोनों अभीष्ट पुत्र के उत्पन्न करने में समर्थ होंगे ॥ १५ ॥