पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/८७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय १ ब्राह्मण.४. प्रजापति का डर दूर हो गया: क्योंकि भय दूसरे से होता है अपने से नहीं, जब दूसरा नहीं रहा तव भय कैसे होगा ॥२॥ मन्त्रः ३ स वै नैव रेमे तस्मादेकाकी न रमते स द्वितीयमैच्छत् स हैतावानास यथा वीपुमांसौ संपरिष्वक्तौ स इममे- वात्मानं दूधापातयत्ततःपतिश्च पन्नी चाभवतां तस्मादि- दमर्धगलमित्र स्व इति ह स्माह याज्ञवल्क्यस्तस्मादय- माकाशः स्त्रिया पूर्यत एव तां समभवत्ततो मनुष्या अजायन्त ॥ पदच्छेदः। सः, 3, न, एव. रेमे, तस्मात् , एकाकी, न, रमते, सः, द्वितीयम्, एच्छत्, सः, ह, एतावान् , आस, यथा, स्त्रीपु- मांसी, संपरिप्वक्ती, सः, इमम् , एव, श्रात्मानम् , द्वेधा, अपा- तयत् , ततः, पतिः, च, पत्नी, च, अभवताम् , तस्मात् , इदम् , अर्द्धवृगलम् , इत्र, स्वः, इति, ह, स्म, आह, याज्ञवल्क्यः, तस्मात् , अयम्, आकाशः, स्त्रिया, पूर्यते, एव, ताम्, सम- भवत्, ततः, मनुष्याः, अजायन्तः॥ अन्वय-पदार्थ । सावह प्रजापति । वैनिश्चय करके । न एव रेमे अकेला होने के कारण श्रानंदित नहीं हुआ। तस्मात्-इलीलिये । + इदानीम् + अपि-प्रव भी । एकाकी-अकेला कोई पुरुप । न-नहीं । रमते-घानन्द को प्राप्त होता है । +अत: इसलिये ।