पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/९०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

७४ . 1 बृहदारण्यकोपनिषद् स० इतरः, गर्दभी, इतरा, गर्दभः, इतरः, ताम् , सम् , एक, अभ- वत् , ततः, एकशफम् , अजायत, अजा, इतरा, अमवत् , वस्तः, इतरः, अविः, इतरा, मेषः, इतरः, ताम्, सम्, एक, अभवत् , ततः, अजावयः, अजायन्त, एवम्, श्व, यत् इदम् , किंच, मिथुनम् , श्रापिपीलिकाभ्यः, तत् , सर्वम् , असृजत ॥ अन्वय-पदार्थ। उौर । सा ह-वही । इयम्-यह शतरूपा । इनाञ्चक विचार करती भई कि । कथम् नु-कैसे । + इदम-गह । + अकृत्यम्-धात I +अयम्-यह । पुरुपान्गुरुप। श्रात्मनः%D अपने से । एव-ही। मा=मुझे । जनयित्वा पैदा कर । +कथम्- कैसे । संभवति-मुझसे मैथुन करता है । हंनम्वेद है। अहम्- मैं तिरः-छिपकर । असानिमरी जाति में हो । इति- इसलिये। सा=बह शतरूपा । गौ: गाय । अभवन्-होती भई । + तदा-तब । इतर:-मनु । वृपमा भेल । श्रभवत् होता भया।+ चौर । ताम् एव-उसी गाय से । समभवत्- मिथुन करता भया । ततः उस मिथुन से। गायःो । अजायन्त-उत्पन्न होने भये । + च-फिर । इतराशतरूपा । वडवा-घोड़ी होती भई । इतरः मनु । अश्यवृपः घोड़ा । अभवत् होता भया । इतरा-शतरूपा । गर्दभी गदही । इतर:-मनु । गर्दभः गदहा । + अभवत् होता भया । + पुनः फिर । ताम् एव-उसी शतरूपा से। समभवत्-मनु मिथुन करता भया । ततः उस मिथुन से । एकशफम्-एक खुर की सृष्टि । अजायत होतो भई । इतराशतरूपा । अजा- बकरी । इतर:-मनु । वस्तम् अकरा । अभवत्-होता भया । इतराशतरूपा । अचिः भेड़ी हो गई । इतर:-मनु । मेपः-