पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/९३

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय १ ब्राह्मण ४ ७७ . . दश्च सोम एवान्नमग्निरन्नादः सैपा ब्रह्मणोऽतिसृष्टिः यच्छ यसो देवानसृजताऽथ यन्मर्त्यः सन्नमृतानसृजत तस्यादतिसृष्टिरतिसृष्टयां हास्यैतस्यां भवति य एवं वेद ॥ पदच्छेदः। अथ, इति, अभ्यमन्थत् , सः, मुखात्, च, योनेः, हस्ताभ्याम्, च, अग्निम् , असृजत, तस्मात्, एतत्, उभयम् , अलोमकम् , अन्तरतः, अलोमका, हि, योनिः, अन्तरतः, तत्, यत्, इदम्, आहुः, अमुम्, यज, अमुम्, यन, इति, एकैकम्, देवम् , एतस्य, एवं, सा, विसृष्टिः, एषः, उ, हि, एव, सर्वे, देवाः, अथ, यत्, किंच, इदम् , आर्द्रम्, तत् , रेतसः, असृजत, तत्, उ, सोमः, एतावत्, वा, इदम् , सर्वम् , अन्नम् , च, एव, अन्नादः, च, सोमः, एव, अन्नम्, अग्निः, अन्नादः, सा, एषा, ब्रह्मणः, अति- सृष्टिः, यत्, श्रेयसः, देवान्, असृजत, अथ, यत्, मर्त्यः, सन्, अमृतान्, असृजत, तस्मात्, अतिसृष्टिः, अति- सृष्टयाम्, ह, अस्य, एतस्याम्, भवति, यः, एवम् , वेद । अन्वय-पदार्थ। अथ इति इसके पीछे, सावह प्रजापति । अभ्यमन्यत् मंथन करता भया । + तदास्तव । मुखात् च-मुखरूप । योनेः योनि यानी निकलने की जगह से । + च-चौर । हस्ताभ्याम् हस्तरूप योनि यानी निकलने की जगह से । अग्निम्-अग्नि को। असृजत उत्पन्न करता भया । तस्मात् इसलिये । एतत् यह । उभयम् अन्तरतः दोनों यानी मुख और हाथ का अभ्यंतरी भाग । अलोमकम्-रोमरहित है। हि-क्योंकि । योनिः प्राग के उत्पत्ति का स्थान । अन्तरता -