पृष्ठ:भारतेंदु समग्र.pdf/२४५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

संस्कृत लावनी सन् १८७४ की हरिश्चन्द्र मैगजीन में प्रकाशित संस्कृत लावनी सूर्योप्यरतगत: । गोपिगोपयितुमभिसरणं. तव अंधकारइहततः ।। दृश्यते पश्यनोमुख । कस्यापिहि जीवस्य प्रणयिन्यभिसरणौतत्सुखं ।। ब्रज ब्रजेन्द्र कुलनन्दन । करोतियत्स्मृनिरपि सखि सकलव्याधे :सुनिकन्दनं ।। गति: ।। कुंज कुज सखि सत्वर । चल चल दयित : प्रतीक्षते त्वां तनोति बहु आदर ।। सर्वा अपि संगता: । नो दृष्ट्वा त्वा तासि प्रियसखिहरिणा हं प्रषिता ।। मानं त्यज वल्लभे । नास्ति श्री हरिसदशो दयितो वच्मि इदं ते शुभे । गतिर्भिन्ना। परिधेहि निचोल लघु। जायते बिलम्बो बहु । सुंदरि त्वरा त्वं कुरु । श्री हरि मानसे वृणु । चल चल शीघ्र नोचेत्सव निष्यन्तिहि सुन्दर । अन्यद्वन मन्दिरं चल चल दयित: ।। ऋण वेणुनादमागतं । त्वदर्थमेव श्रीहरिरेष : समानयत्स्त्रीशत।। त्यय्येव हार सद्रत । तवैतार्थीमह प्रमदाशनक प्रियेण विनियोजितं ।। शृण्वन्यमृता संरुतं । सर्वे समाप्यहरिणोमधर मत' ।। बिभिन्न गतिः । दिशात ते प्रियतमसंदेश ।। ग्रहीत्वा मदन : पिकवेश । जनर्यात मनसि स्वावेश ।। समुत्साहयततिलेशं । न कुरु विलम्ब क्षणमपि मत्वा दल्लभमौल्याकार ।। मृण वचनं में हितभरं। चल चल चन्द्रमुखि चन्द्ररवे समुदितं ।। करैस्त्वामालम्बितुमुद्यत । आलि अवलोक्य तारावृतं ।। भाति बिष्टयं चन्द्रिकायुतं । चकोरायितश्चन्द्रस्त्यत्स्वा स्थलमपि रत्नाकर ।। मुख ते द्रष्टुं सखि सुन्दरं । चल चल० ।।३।। परित्यज चंचलमजीर' ।। अवगुण्ठय चन्द्राननमिह सखि घेहि नील चीर ।। रमय रसिकेश्वरमाभीर । युवतीशतसंग्रामसुरतरतमचलमेकवीर ।। भयं त्यज हृदि धारय धीरं । शोभयस्वमुखकान्तिविराजितरवितनया तीरं ।। गति: ।। मुञ्चमान मानय वचनं ।। विलम्ब मा कुरु कुरु गमनं । प्रियांके प्रिये रचय शयनं । सुतनुतनु सुखमयमालिजन । दासौ दामोदर हरिचन्दौ पार्थयतस्तेवर ।। वरय राधे त्वं राधावर' । चल चल दयित : प्रतीक्षते त्वा तनोति बहु आदर।।४।। आकरान्ति दवित: ।।२।। छोटे प्रबध तथा मुक्तक रचनायें २०५