पृष्ठ:भारतेंदु समग्र.pdf/२८३

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

-Way तारुण्यरससम्पूर्णा कारुण्यरसपूरिताम् ।११ चावंगी लोचना क्षेमा सुधात्री चापि सुस्मिता ।२० लक्ष्मणप्रेयसी मच्छीरध्वजतनूद्भवाम् । क्षेमदात्री सत्यवती धीरा हेमागिनी तथा । 'वन्देहमूर्मिला देवी पतिप्रेमरसोर्मिलाम् ।१२ वन्दे एता अपि श्रीमज्जानक्यां : प्रियकारिणी : २१ नृपतिकुशध्वजकन्या धन्या नान्या समास्ति यल्लोके। वयस्यां माधवी विद्यां वागीशां च हरिप्रिया । सा श्रुतिविप्रतकीर्ति : श्रुतिकीर्तिम स्तु सुप्रीता ।१३ मनोजवा सुविद्यां च नित्या नित्यं नमाम्यहम् ।२२ यस्या : पतिनिमिकुलाभरणं विदेहो कमला विमलाद्याश्च नद्यस्सख्यात्मिकास्तु या :। जामातर : श्रुतिशिर : प्रतिपाद्य रूपा: । नमोनम : सदा ताभ्य : सर्वता : कृपयान्तु माम् ।२३ भाग्यस्य या करपदादिविशिष्टमूर्ति : परीता स्वगुणैरेवमधीतावेदवादिभिः । तां श्री जगज्जनिजनि प्रणमेसुनेत्राम ।१४ कान्त्यास्फीता गुणातीता पीतांशुकविलासिनी ।२४ जामातृत्वे गतं यस्य साक्षाद्ब्रह्म परात्परम् । श्रुतिगीतादिभिर्गीता शीतांशुकिरणोज्वला। तं वंदे बाननिलयं विदेहं जनकं परम् ।१५ नित्यमस्तु मनोनीता सीता प्रीता ममोपरि ।२५ विश्वामित्रं शतानन्दं मैथिलं च कुशध्वजम् । आशानीता वशं नीता मायया दु:खदायया । भौमं लक्ष्मीनिघि चापि वंदे प्रीत्या पुन: पुन: ।१६ भवभीता वयं सीतापदपल्लवमाश्रिता : २६ विदेहस्थान् नराश्चापि बालान नारी : गुणोज्वला : । खादन पिवन् स्वापन् गच्छन् श्वसनस्तिष्ठन् यदा तदा । वन्दे सनि पशूज्जीवान् भूमि' च तृणावीरुधः ।१७ यत्र तत्र सुखे दु:खे सीतैव स्मरणे स्तु ने ।२७ सव्वे ददन्तां कृपया : मयं श्रीजानकीपदम् । रात्रौ सीता दिवा सीता सीता सीता गृहे बने । भक्तिदानम्प्रकुर्वन्तु यतस्ते स्वामिनीप्रिया : १८ पृष्ठे ने पाश्र्वयो : सीता सीतैवास्तु गतिर्मम ।२८ आह्लादिनिं चारुशीलामतिशीला सुशीलकाम् । इदं सीता-प्रियं स्तोत्रं श्रीरामस्यातिवल्लभम् । हेमा बन्दे सदा भक्त्या सखी : सेवाविधौ हरे: १५ श्री हरिश्चन्द्रजिह्वाग्रे स्थित्या वाण्या विनिर्मिताम्।२९ शांता सुभद्रा संतोषा शोभना शुभदा धरा । य: पठेत प्रातरुत्थाय सायं वा सुसमाहित : । भक्तियुक्तो भावपूर्ण : स सीतावल्लभो भवेत् ।३० छाटे प्रबन्ध तथा मुक्तक रचनाये २४१