पृष्ठ:भारतेंदु समग्र.pdf/६८६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

आसीदशीतयुति वंशजातक्ष्मापालमालासुदिवंगतातु। साक्षाद्विवस्वानिवभूरिधाम्ना नाम्ना यशोविग्रहइत्युदार: ॥२॥ तत्सुतोमून्महीचन्द्रश्चन्द्रधामतिमंनिर्ज। येनायारमकृपारं पारेव्यापारितंयश: ॥३॥ तस्याऽभूत्तनयोनयैकरसिकः क्रांतद्विषन्मंडलो विध्वस्ताद्भुतवीरयोघ विजितः श्रीचन्द्रदेवोनृपः । येनोदारतरप्रतापशमिताशेषप्रजोपद्रवं श्रीमंगाधिपुराधिराज्यसममं दोर्विक्रमेनोर्जितं ॥४॥ तीर्थाणि काशिकुशिकोत्तरकोसलेन्द्रस्थानीयकानि परिपायताभिगम्य ॥ हेमात्मतुल्यमनिशंददता द्विजेभ्यो येनांकिता वसुमती शतशरंतुलाभिः ॥५॥ तस्यात्मजोमदनपालइतिक्षितींद्रचूड़ामणिर्विजययेनिजगोत्रचन्द्रः । यस्याभिषेककलशोल्लसितैःपयोभिः प्रक्षालितंकलिरजः पटलंधरित्र्या: ॥६॥ यस्यासी द्विजय: प्रयाणसमये तुंगाचलौघश्चलन माद्यत्कुंभिपदक्रमात्समसरत्यस्यन्महीमंडले। चुड़ारत्न विभिन्नतालुगलितस्थानास्टगुद्भासिता: शेष: पेशवशादितःक्षणमसोकोडेनिलीनाननः ॥७॥ तस्मादजायत निजायत बाहुबल्लिबद्धनवराष्ट्र गजोनरेंद्रः । सांद्रामतृद्रवसुधा प्रभवी गवां यो गोविंदचंद्रइति चंद्रइवांबुराशेः ॥८॥ नकथमप्यलभन्तरणक्षमां स्तिस्टषुदिक्षुगजानथतक्षिणः । ककुभिवममुरममुवल्लभ प्रतिभटाइवयस्यघटागजा: ॥९॥ सोय समस्तराजचक्रसंसेवितचरण : परमभट्टारक महाराजाधिराज परमेश्वर परममाहेश्वर निज भुजोपार्जित श्रीकान्यकुब्जाधिपत्य श्रीचन्द्रदेवपादानुध्यात परम भट्टारक महाराजाधिराज परमेश्वर परम माहेश्वर श्रीमदनपाल देव पदानुध्यात परम भट्टारक महाराजाधिराज परमेश्वर परम माहेश्वरराश्वपति गजपति नरपति राजत्रयाधिपति विविध विद्याविचारवाचस्पति श्रीमद्गोविन्दचन्द्रदेवो विजयी खरकापत्तलायां मधुवाग्राम निवासिनो निखिलजन पदानुपगतानपि राजाराज्ञी युवराज मन्त्रिपुरोहित प्रतीहार सेनापति मांडागारिका Sक्षपट लिकभिषग्नि मित्तिकान्त : पुरिकदूत करितुरगपत् तनाकरस्थाना ssगोकुलाधिकारि पुरुषान्समाज्ञापयति बोधयत्यादिशतिच यथा विदितमस्तुभवता यथोपरिलिखितग्राम : सजलस्थल : सलोहलवणाकर : समत्स्यकार : सगर्तीखर : समधूकानवनवाटिका विटपतृगप्रतिगोचरपर्यन्तप्रतुराधाटशुद्ध-स्वमसीमापर्यन्त : सोगांध : संवत् ११९५ माघ वदि ९ सोमदिने प्रयागे वेण्या स्नात्वा विधिवन्मन्त्राद्देव मुनिमनुजभूत पितृणां स्तर्पयित्वा तिमिर पटल पाटन पटुसहस्रमुष्णरोचिषमु- पस्थायौषधिपतिसकलसप्तभंस मभ्यर्च त्रिभुवनत्रातुर्यासुदेवस्य पूजां विधायप्रचुरपायसेनहविषा हविभुजंहुत्या मातापित्रोरात्मनश्च पुण्यशोभिवृद्धये कौशिकगोत्राय कौशिकावदल्य विश्वामित्र देवरातत्रिप्रवराय पण्डित श्रीकैकप्रपौत्राय पण्डित श्रीमहादित्य पौत्राय पण्डित श्रीसाक्षतपुत्रायपण्डित श्रीविद्याकचसंभाराय ब्राह्मणाय अस्सा भिर्गोकर्ण-कुशलतापूतकरतलोदकपूर्वमाचन्द्रार्क यावदाशीसनी कृत्यप्रदत्तोमत्ताराद्यदीयमानभाग भोग कर प्रवणिकर प्रमृति समस्तादायाना विधियाम्रयदास्यन्निति भवन्तिचात्र । श्लोका : । भूमिय :प्रातगृह्णाति यश्चभूमिप्रयच्छति । उभौ तौपुण्यकर्माणौ नियतस्वर्गगामिनो । शंखमद्रासनं छत्रं वराश्वाबरवारणा :। मूमिदानस्यचिन्हानि फलमेतत्पुरंदर । सनितान्भाविन : पार्थिवेन्द्रान्भूयोभूयो याचतेरामभद्रः। सामान्योयधर्मसेतुनृपाणां कालेकालेपालनीयोभवद्भि : । बहुभिर्वभुक्ता राजभि :- सगरादिभि : ।। यस्ययस्ययदाभूमिस्तस्यतस्यतदाफलं । स्थलमेकंग्राममेक भूमेरप्येकमंगुलं । हरन्नरकमा- प्नोति यावदाभूतसुसप्लव । ठक्कुर श्रीवालिकेन लिखितमिदम् । भारतेन्दु समग्र ६४२