पृष्ठ:भारतेंदु समग्र.pdf/६८९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

(११) येनागाधतया जितो जलनिधि : शान्त्या मुनिस्तेजसा भानु : कान्ततया शशी मृगपति : शौय्यण । नीत्या गुरुः । कर्णस्त्यागितया विलासविधिना दैत्यद्विषामीश्वर : वाचालापितया यथार्थपदया नैवास्ति यस्योपमा ।। (१२) धत्ते य: श्रीनिधानं हृतकलिचलितं धर्ममामूलमुच्चैरुत्तुगैः स्वर्गमार्गप्रणयिभिरतुलै : कीर्तन : शुद्धकीर्ति : कुर्वतसेवामनिन्द्यामनुदिनममलैरन्नपानैर्यतीना शिष्टैस्मत्कारयत्रैव इव चलितं रावणोनाचलेन्द्रम् ।। (१३) तेन प्रसन्नमनसा जितमारशत्रोरुत्तीर्णजन्मजलधेरस xx मवैकवन्धो : श्रीमद्विशुदगुणरत्नस विप्रेन्द्रशेखरितपादसरोजरेणोः ।। (१४) मोहान्धकारनिघनोद्रतभास्करस्य संग्रामरेणुशमनैकघनाघनस्य । द्वेषोरगोदरणकर्मणि ताक्ष्यस्य गिरिदारणवजधाम्न : ।। (१५) स्फुर्खतप्रवादिकरियूथमृगाधिपस्य नैरात्म्यसिंहनिनदप्रविभातषितस्य । धाभिषेकपरिपूतजगत्- त्रयस्य-गुणरत्नमहार्णवस्य ।। (१६) निम्मापिता गन्धकुटीयमुच्चै : सोपानमालेव दिवो दिदेश । गृहीतसारेण धनोदयानामनित्यता- भावितमा -।। (१७) तरामर्शविचक्षणेन शरत्पसन्नेन्दुमनोहरेण । मदानभिज्ञेन गुणाभिरामैरावर्जिताजय्यसमागमेन ।। (१८) मुनिरिह गुणरत्न -प्रजानामभयपथविदर्शी सन्निधत्ता विदधदभिमताना सिदिमम्युन्नतीनामनयविमुखबुदेदयिकस्यास्य भूयः ।।। त देवराज सम्बत् १५ श्रावणदिनपञ्चम्या । सिंहलद्वीपजन्मना पण्डितरत्न श्रीजनभिक्षुणा ।। सदैव । एक मूर्ति पर बोधगया में यह लेख लिखा है । यह दो पंक्ति में है जो प्रत्येक ६ फीट लम्बी है । पूर्णभद्र सुमंतस के पुत्र ने इस (मूर्ति) को बनवाया था । इस से उस का और उस के वंश का कुछ वृत्तांत मालूम होता १। बावस्तस्यैव स्वसइ.घत : सड़.घ: । २ । सिध्या । पर : श्रीमान् तस्य सुत : श्रीधर्म: । ३। थर्थिय जगती कृत्तिक प्रतापनेग्रता यात : तेनयश : १ । सिन्धौ दातृX गजो गल्लभूमज :- नरवर सिक्ष ग २। नुसपुररन्ध्री सदुदयकम X पुन : पूत : श्री दुर्गजयसेन : कुमा कु तर सयू शुभ या म्वोधिलासुकृत ग १। ये धा हेतुप्रभवा हेतुस्तेषां तथागत : यवदत् तेषाञ्चयो निरोध स्ववादी महा - २। श्रमणः । ३। श्रीसामन्तस्तदात्मजस्तस्य । श्रीपुनु भद्रनामा प्रतापेन चन्द्रम : कोत्ति : । द्राक्ष १। सुX यिष्ठोXX श्रीमान् २। सेनोसन द्योत : । श्रीमति उदण्डपूरे येन ३। तिलरलकता x सिंव चन्द्रनमवृत : सुधिय : ।। महाबोधी मन्दिर के समीप एक पत्थर के टुकड़े पर खोदी हुई निम्न लिखित लिपि डबल्यू हाथोन (W. hawthorne Esqr.) ने पायी थी, उस पत्थर को बचनन हमिलटन (Mr. Buchanan Hamilton) ने ईस्ट इन्डिया कम्पनी के म्यूजियम (Museum) में रख दिया था । नमोबुद्धाय संकल्पोयं प्रवरमहावीरस्वामिन : परमोपासकस्य देवज्ञचरणारविन्दमकरन्दमधुकर- हलकारभूपालवेश्मोत्पन्ना कृस्ननृपति गुरूह नारायण रिपुराच मत्तगज सिंहति रिवल महीपाल जनकेत्पादिनिजनिरखेल प्रशस्ति समलंकृतं सपादलक्ष शिखरिख समेण राजाधिराज श्रीमदशोकचन्द्र- पुरावृत्त संग्रह ६४५