पृष्ठ:भारतेंदु समग्र.pdf/६९०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

देवकनिष्ठभ्रातृ श्रीदशरधनामधेयकुमारपादपद्योपजीविभारादागरिक सत्यव्रतपरायणविनिवर्तनीय- बोधिसत्व चरितस्कन्धिस्वकुलदीय श्री सहस्रपातु नामधेयस्य महात्मक श्रीचाट ब्रह्मसुतस्य महामहात्मक श्री ऋषिब्रह्मपौत्रस्य यदत्रपुराय तदभट्टाचाय्योपाध्याय मातापित्र शवांग संगता सकल पुण्यराशि रनन्तविज्ञानफलावाप्तव इति श्रीमल्लक्षण सेनदेवपादानामतीतराज्ये सं. ७२ वैशाख वदि १२ गुरौ । वोधगया के बड़े मंदिर के बारहदरी के सामने एक छोटे मंदिर में एक संगमरमर के तख्ने पर तीन लिपि खोदी हुई है । यह तस्ता कुछ नीले रंग का चार फीट लंबा और दो फीट ३ इंच चौड़ा है । इस के आगे की ओर दो लिपि है, पहली अपभ्रंश पाली भाषा में और दूसरी ब्रह्मा देश की भाषा में है । और तब्ले की पिछली ओर ३० एक्ति ब्रह्मा देश की भाषा में है ? परंतु यह संस्कृत नहीं है । उन में से केवल पालीलिपि को यहाँ नागरी अक्षर में प्रकाश किया है - १। नमस्तस्मै भगवते अरहते सम्यक सम्बुद्धाय ।। जयतु ।। बोधिमूले चिन्ना : सर्वे सर्बेजुतो तथा अयं । जयत धर्मगतापि बोधिप्रसादनेन सा । पथ्यावर्तश्लोक । अयं महाधर्मराजा अनेकशेनिभप्रतिच्छ- दन्तगजराजस्वाभि अनेकशतामं आदित्यकुलसम्मतान । पीतुपीतामह अव्ययकपाव्यकादिमहा धर्मराजनं सम्बदि । २। ष्टिकानं धर्मिकानं प्रवरराजवंशानुक्रमेण असममितक्षेत्रिय वंशजो । सन्ध्याशीलायनेकगुनाधिबासो । दानरागेण सन्तोषमानसो । धर्मिको धर्मगुरुधर्मकेतु धर्मध्वजो । बुद्रादिरतनत्रये सतत समित निम्नपोण प X रहूदयो । नानाविधानि । शारीरिक, परिमोग उद्देश्यक चैत्यानि नानाप्रकारेण नन्दति माने । ३ । ति पूजेति संस्करोति । मारजयनक्लेशविध्वसनसञ्चधर्मविघातनवीरभूतं महाबोधिम्बि । अभिप्रसादेन पुनप्युनं भनसि xxxx । संमति परिवृन्दति कलैरारम्भने गन्य । सप्तपञ्चद्रिके गते । वसूरतवभूवब्वे ? । धर्म विहगे नमारबन्ध : । पुराकपिल व xX ।। माया देव्यो सुदोदवी । निक्षमित्वा स्तनूले अनु"अ" । ४ । तं पदं तेन सुदेसिनो धर्मो संचो चास्यानुशासितो । दिश्यते दानिलोक । मू बोधित्वस्य न दिश्यते । इति हि पूराणतन्त्रागतानुरूपं । अयं महाधर्मरागमनसि करोनो विमसन्तो। परिपृच्छन्ती पीतामहच्छदन्त गजराजस्वामि महाधर्मराजकाले । मध्यपदैरागतैहि वाणिरैहि ब्राहमणैहि x गीहि च । ५। मगधराष्ट्रे । गयाशीषपदे च नद्यानेरचनाग्रतीरे सुसमे भूमिभागे । वनप्रतिभूत्वा प्रतिष्ठिभाव । अर्धखण्डसाखाप्रमाणेन हस्तशत विस्ताराद् ये धर्मभावं | X कादी पाति हरायं गृहणक । लेयय । षिदानं दक्षिण महासाखाय स्वयमेवच्छिन्नाकारदषा मानभावं बोधिमण्डसंखानवज्रासनयानसिरिधम्मा सोके । ६ । न नाम सकल जम्बुद्वीपेश्वरमहाराज्ञा कृतचेतियस्य विद्यमानभावं । पूचे षड़शतसप्तपन्नावसकराजे श्वेतगजेन्द्रमहाराजेन तं चैत्यमतिसंखरित्या धम्मभासाय सेनज्ञ स्वामिनभावं च श्रुत्वा । तदेतत वचनं अनेकतन्त्रागतवचनेन सं सन्दति समेति । यथात गंगोदकेन यमुनोदकस्मि । युक्तायुक्त चिदि । ७ । त्वा । अवश्यमेवेषं भगवता सह जातो महाबोधीसि निसंषयं । सन्निधानमकासि ।। यथावत् कठोन विशेष नियमिते हि । मनुरपानं क्षेत्रवस्त्वादिकर्मकरण X ततो यथानुक्रममुन्नतुन्नतभावेन पदवी युगेधे । अष्टराजकरोप मात्रविस्तारोकेष मनु प्रमाणातम्पिति णानमघिहल्ले । समन्तातिनलना । ८। गन्ध गुम्बबनघ्रतीनं प्रदक्षिणावद्याभिमूखपरिवारितो रजतवर्णबालुकाविप्रकिर्ण । भेरितलमिष समे भूमिभागे । बोधिमण्ड संघायस्थ वज्रासनपल्लंकस्य अपस्मयफलकमिव सन्धुक्षुत्वा । साखा पर्ण X मणिपत्रमिव पट्च्छिादेत्वा महाबोधिवृक्ष : प्रतिष्ठाति तस्मिन् पनवज्रासनपल्लके अत (न) । ९ । न (त) योणि काले सर्वेपि असंख्येया सम्यक सम्बुद्धा आणाप्राणवस्तुज्ञानपादकन्धनिराकोटिषतसहम्- सविपस्सता ज्ञानसंघातं महाबजज्ञान मावेत्वा अ । १०। मार्गपदष्ठान सर्बज्ञान ज्ञानपति रभिसु । न याहिसे । सण्वहन्ते कल्पे पयस सणवहितो । विनाश्यन्तेपि: पX विन्नश्यन्तो अचलपदेषो पृथुदीप X बो । भारतेन्दु समग्र ६४६