पृष्ठ:भारतेंदु समग्र.pdf/७०१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

" लिखा है (प्रोफेसर डाउसन के अनुसार छोटा भाई और टेलर के अनुसार बड़ा) । यथार्थ में वह राजा और राज्यप्रबंध का कार्य सम्पादक दोनों था । दानपत्र में छोटे भाई का नाम नवकाम लिखा है । कोगणीमहाराज सोमेश्वर का वृत्तांत जिस का शुद्ध नाम डाउसन शिवग महाराय टेलर शिवरामराय बताते हैं पीछे लिखा है । इतिहास में तो यों है कि इस का पौत्र पृथ्वी कोण्गणी महाधिराज था, जो सन ७४६ में राज्य सिंहासन पर था । यही नाम दानकर्ता का है और यदि भीमकोप और राजाकेसरी इसी राजा के नामांतर मान लिये जाये जैसा कि संभव होता है तो इतिहास और उन पत्र का वृत्तांत एक मिल जाता है। . (१) स्वस्ति जितं भगवता गतघनगगनाभेन पद्मनाभेन श्रीमज्जान्हवेकुलाम- लव्योमावभासनभास्करः स्वखड्गैकप्रहारखंडितमहाशिलास्तंभलब्धबलपराक्रमो- दारणारिगणविदारणोपलब्धवारणविभूषणविभूषितः काण्यायनसगोत्रश् श्रीमत्को- दग्निवर्माधर्ममहाधिराजः तस्य पुत्रः पितुरन्वागतगुणयुक्तो विद्याविनयविहितवृत्तः सम्यकप्रजापालनमानाधिगतराज्यप्रयोजनो विद्वत्कविकाचननिकषोपलभूतो नीतिशास्त्रस्य वक्तृप्रयोक्तृकुशलो दत्तकसूत्रवृत्तेः प्रणेता श्रीमान्मामहाधिराज: तत्पुत्रः पितृपैतामहगुणयुक्तोअनेक-चतुर्दन्तयुद्धावाप्तचतुरुदधिसलिलावा- दितयशा: श्रीमखरिवर्मामहाधिराजः, तत्पुत्रो विजगुरुदेवतापूजनपरो (२) नारायणचरणानुध्यातः श्रीमान्विष्णुगोपमहाधिराजः तत्पुत्रो त्र्यंबकचरणाम्भो- छहराजपवित्रीकृतोत्तमांग: स्वभुजबलपराक्रमक्रयकृतराज्य: कलियुगबलपंका- वसन्नधर्मवृषोद्धरणनित्यसन्नद्धः श्रीमान्माधवमहाधिराजः तत्पुत्रश श्रीमत्कदंबकु लगगमक्तिमालिन: कृष्णवर्ममहाधिराजस्य प्रियमागिनेयो विद्याविनयातिशय- परिपूरिततांतरात्मा निरवग्रहप्रधानशौर्यो विद्वत्सु प्रथमगण्यः श्रीमान् कोगणि- महाधिराज: अविनतनामा तत्पुत्रो विजृभमाणशक्तित्रय "अंदरिह" "अलत्तुप" पौरुलाले" पेलंगराज्यानेकसमरमुखमखहुतशुरपुरुष पशुपहार-विघसविहस्ती- कृतकृतान्ताग्निमुखः किरातार्जुनीयपंचदशसर्गा (३) दिकोंकारो दुयिनतीतना- मधेयः तस्य पुत्रो दुर्दान्तविमईमिमृमितविश्वम्भरादिपंचालिमाला-मकरन्दपुंज- पिंजरीक्रीयमाणचरणयुगलनलिनोमुक्षरनामनामधेयः पुत्रश्चतुर्दशविद्या- स्थानाधिगतविमलमतिः विशेषतो नवकोशल्य नीतिशास्त्रस्य वक्तृप्रयोक्तृकुशलो रिपुतिमिरनिकरनिराकरणोदयभास्करः श्रीविक्रमप्रथितनामधेय: तस्य पुत्रः अनेकसमरसम्पादितविभितद्विरदरदनकुलिशघातव्रणसमरूखस्वास्थ्यद विजय- लक्षणलक्षी कृतविशालवक्षस्थल: समधिगतसकलशास्त्राधितत्व: समाराधित- त्रिवर्गो निरबद्यचरितप्रतिदिनवर्जुमानप्रभावो भुविक्रमनामधेयः अपिच॥ नानाहेतिप्रहारप्रतिहतसुभटारामवाटोत्थितासृग्। भारास्वादामृताशक्षुधितपरिसरद्गृध्रसंख्खसीमे॥ सामन्तान्पल्लवेन्द्रान्नरपतिमजयद्योबिलंदाभिधाने। राज्याश्रीवल्लभाख्यः समरशतजयावाप्तलक्ष्मीविलासः ॥ तल्यानुजो नतनरेन्द्रकिरीटकोटिरत्नार्कदीधितिविराजितपादपद्यः । लक्ष्म्या : स्वयं वृतपतिर्नवकामनामाशिष्टप्रियोरिगणदारणगीतकीर्तिः ॥ तस्य कोगणिमहाराजस्य सीमेश्वरापरनामधेयस्य पौत्र: समवनतसमस्त- सामन्तमुकुटतटघाटितबहुबलरत्नविलसदमरधनुष्काण्डमण्डितचरणनखमण्डलो नारायणे निहितभक्तिः शूरपुरुषतुरगनरवारणघटा संघद्धारणसमरशिरसिनि- हितात्मकोपो भीमकोपः प्रकटरतिसमय समनुवर्तनचतुरयुवतिजनलोकधूतो लोकधूर्त: सुदुर्धरानेकयुद्धमूर्धन्यलब्धविजयम्पदहितगजघटा (५) तकेसरीराजकेसरी अपिच॥ यो गंगान्वयनिर्मलालंरतलव्याभासनप्रोल्लसन् । मार्तण्डोरिभयंकरः शुभकर: संमार्गररक्षाकरः ॥ पुरावृत्त संग्रह ६५७