पृष्ठ:भारतेंदु समग्र.pdf/७०२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

सौराज्यं समुपेत्यराज्यसविताराजन्यतारोत्तमो। राजा श्रीपुरुषेश्वरो विजयते राजन्यचूड़ामणिः ॥ कामः रामः सचाये दशरथतनयो विक्रमे जामदग्न्यः । प्राज्ये वीर्ये बलारिर्बहुमहसिरवि: स्वप्रभुत्वेधनेशः ।। भूयोविख्यातशक्तिः स्पुटतरमखिलप्राणभाजांविधाता। धान्नाश्लिष्टः प्रजानांपतिरितिकवयोयंप्रशंसंतिनित्यम् । तेन प्रतिदिनप्रवृत्तमहादानजनितपुण्याहयोषमुखरितमन्दिरोदारेण श्रीपुरुष- प्रथमनाममधेयेन पृथ्वीकोंगणिमहाराजेन, अष्टानवत्युत्तरषट्च्छतेशु शकवर्षेष्यार्ति- तेष्वात्मनः प्रवर्द्धमानविजयवीर्य संवत्सरपंचाशत्तमेवरीमाने मान्यपुरमधिवलति विजयस्कंदावारे श्रीमूलमूलशरणाभिनंदितनंदिसंगान्वयइमित्तिरंनाम्लिगने मूलिकलगछे स्वच्छतरगुणाकरकीरप्रततिप्रल्हादितसकललोकः चंद्रइवापर: चंद्रनंदि- नामगुरस्ति तस्य शिष्यः समस्तविवुधलोकपरिरक्षणक्षमात्मशक्ति: परमेश्वर- लालनीयमहिमा कुमारवद्वित्तीय: कुमारनंदिनामा मुनिपतिरभवत् तस्यांतेवासी समधिगतसकलतत्वार्थसमपितबुधसाईसंपत्संपादितकीर्तिः कीर्तिनंद्याचार्यों नामा महामुनिः समजनि, तस्य प्रियशिष्यः शिष्यजनकमलाकरप्रबोधजनकः मिथ्याज्ञानसंततसनुतससन्मानात्मकसद्धर्मव्योमावभासनमास्कोविमलचद्राचार्यः समुदपादि, तस्य महर्षेर्धर्मोपदेशनयात्रीमद्वाणकलकल: सर्वतपोमहानदीप्रवाह: बाहुदण्डमण्डलाखण्डितारिमंडलदुमशुंडा इंडप्रथमनामधेयो निर्गुण्डयुवराजो जज्ञे, तस्य प्रियात्मजः आत्मजनितनयविषनिःशेषीकृतरिपुलोक: लोकहितः मधुरमनोहर- चरित: चरितार्तत्रिकर्णप्रवृत्तिः परमगुणप्रथमधेय: श्रीपृथ्वीनिर्गुडराजो ऽ जायत पक्कवाधिराज: प्रियतमजायां सगरकुलतिलकात मरुवर्मणो जातांकुण्डाधिनामधेया- मुवाह भर्तृभावनाविर्भुवयातयासंततप्रवर्तितधर्मकार्ययानिर्मिताय श्रीपुरोत्तरदिशामलं कुबतिलोभतिलकधाम्नेजिनभवनाय खंडस्फुटितनवसंस्कारदेवपूजादानधर्मप्रवर्तनाथ तस्य एव पृथ्वी निर्गुण्डराजस्य विश्चापनया महाराजाधिराजपरमेश्वर श्रीजसहितदेवेन निर्गुडविषयांतः पाति पोन्नालिनामाग्रामः सर्वपरिहारोपेदत्तः तस्य सीमा तराणि पूर्वस्यादिशि नोलिबेलदा वेगलेमालदि, पूर्वदक्षिणम्यांदिशिपाण्यंगेरि, दक्षिणस्यां- दिशि वेडगली गेरयादिल गेरयापल्लादकुदल, दक्षिणपश्चिमायांविशिजयद शकेय्यावेडगलमोलादुत्तरपश्चिमायांदिशि हेनके वितालतुवाजराकेलि, पश्चिमोत्त- रस्यादिशि पुणुसेयगोगालाकालकुप्ये, उत्तरस्यादिशि सामगेडेयपल्लदाह पेरमुडिक्केउत्तरपूर्वस्यादिशि कलाम्बेयेत्यग ईशान्यामन्यादिक्षेत्राणिदत्तानि इंडसमुद्रदावयलुलकिलुदाडामेगेपदिरक्कंगंमणामपालेयरेनल्लु राजारपार्ककंडगं श्रीवरदड्डुडगामण्डरातांडडपड्डययांडतांड श्रीवरदावयलुल्लकम्भरगत्तिनल्लिरिकंडगं कालानिपेरगिलयकेडगेआरमंड्डगं रेलिगिलेयाकोयेलगोदायददं इछपत्तगुंडगं भेद्य अदुवुश्रीवरवा बड़गणापदुवणाकोनुणन् देवंगेशीमदपएहिदं मूवन्तादशिन्वुमनेतानं अस्य दानस्य साक्षिण: अष्टादशप्रकृतयः अस्य दानस्य साक्षिण: पराणवति सहनविषयप्रकृतयः योऽ ल्यापहर्ता लोभान्मोहात्प्रमादेन वा सपंचभिर्महभिः पातकैः संयुक्तो भवति यो रक्षति सपुण्यभाग् भवति अपि चानमनुगीता: श्लोकः । स्वदातुं सुमहच्छक्यं दुःखमन्न्यस्य पालनं। दानं पालनं दानाच्छेयोऽनुपालनं ॥ देवस्वं तु विषं घोरं विषं विषमुच्यते। विषमेकाकिन हन्ति देवस्वं पुत्रपौत्रकौ॥ सर्वकलाधारभूतचित्रकलाभिशेन विश्वकर्माचार्येणेद शासनं लिखितं चतुष्कण्डुकनी हिवीजमा विकण्डुककंगुक्षेत्रं तदपि ब्रह्मदेयमिव रक्षणीयं । वा वेति न मारतेन्दु समग्र ६५८