पृष्ठ:भारतेंदु समग्र.pdf/७४३

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

कश्चिन महावैश्य: सुधा नामक: प्रभुः । आसीन् नागान्वये जात: क्षत्रियाणा प्रियकर : ।।८।। हतेषु सर्वबालेषु व्याकुलाचुकुलेक्षण : । चतु :पञ्चावशेषेषूपायसमकरोत्तदा ।।९।। नीत्वा स बालान तान् सान् स्वप्रियायै प्रदत्तवान् । तस्य भाा महाप्राज्ञी सुशीला नाम नामत: ।। वात्सल्यमकरोत्तेषु यथा स्वोदरजे भृशं ।।१०।। यदा निवर्तितो देवो नि:क्षत्रीकृत्य पार्थिवान् । ऊचुस्तस्मै समागत्य तद्वृत्तं पिशुनास्तदा ।।११।। अस्ति कश्चिन महावेश्यो क्षत्रियाणां रक्षितास्तेन वालास्ते क्षत्रियाणा नरोत्तम ।।१२।। तच्छुत्वा त्वा स द्विजो धावन्नुश्वसन्नुरगो यथा। उद्यम्य परशुं तत्र गत : क्रौधाकुलेन्द्रिय : ।।१३।। तं दृष्ट्वा स महान प्राप्त कालानलोपम । दुर्निवार मनुष्येभ्यो भत्तक्या बुध्याप्यपूजयत् ।।१४।। सारस्वतास्तु ये क्षत्रियाणा पुरोहिता:। तत्रागमन सर्वे यजमानहितेप्सव : ।।१५।। ऊचु: प्राञ्जलयो विप्रा : प्रणामनतकन्धरा: । वैश्य : सुधा तत्पत्नी भार्गवं भर्गविक्रम ।।१६।। प्रियंकर: । वैश्य : विप्रा : तेपि सर्वे ऊचुः 1611 नमो नमस्ते श्रितविग्रहाय । नमो नमस्ते हृत विग्रहाय । नमो नमस्ते कृत विग्रहाय । नमो नमस्ते धृत प्रग्रहाय ।।६।। नमस्ते पूर्णकामाय बामाय ते नमः । नमो रामाभिरामाय रूपश्यामाय ते नम: ।।१८।। क्षात्रदुमकुठाराय चाकूपाराय ते नम: । नमस्ते कृतदाराय त चाक्पाराय नमः ।।१९।। नमो नमस्ते सायार्चितशवाय ते नम: । हतराजन्य गाया पूर्वखाय ते नम: ।।२०।। मीन कच्छप वाराह नृसिंह वटु रूपिणे । कृत लीलावताराय विष्णवे प्रभविष्णवे ।।२१।। रेणुका-गर्भरत्नाय च्यवनानन्ददायिने । भार्गवानवय जाताय नमो रामाय विष्णवे ।।२२।। परशुहस्ताय खगिने चक्रिणे नम: । गदिने शार्गिणे नित्य शौरिणे ते नमोनम : ।।२३।। नमस्तेऽ भुद्भुतविप्राय धराभारापहारिणे । शरणागतपालाय श्रीरामाय नमोनमः ।।२४।। नमः इति श्री भविष्यपुराणे पूर्वखण्डे वर्णाचारनिर्णय चत्वारिंशोध्याय : ।। सूतउवाच-इत्थं स्तुत : स भगवान वर व्रणीध्वं भद्र वो उवाच श्लक्ष्णया गिरा। मा भैष्ट विगतज्वरा: ।।१।। 70* 47 खत्रियों की उत्पत्ति ६९९