पृष्ठ:भारतेंदु समग्र.pdf/८७०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

दयानिधे । अथ नैवेद्यम् सवें रसैर्वविधिव्यवस्थित रसै रसान्यं च यशोमतीकृतं । गृहाण नैवेद्यमिदं स्वरोचिषं गव्यामृतं सुन्दरनन्दनन्दन ।। १०८ ।। अथ जलम् गंगोत्तरीवेगबलात्समुद्रित सुवर्णपात्रेण हिमांशुशीतलं । सुनिर्मलाभ हयामृतोपमं जलं गृहाण राधावर दीनवत्सल ।। १०९ ।। अथ आचमनम् कंकोलजातीफलपुष्पवासित परं गृहाणाचमनं राधापते श्रीगिरिजापते प्रभो श्रियःपते सर्वपते च भूपते ।। ११० ।। अथ ताम्बूलम् जातीफलेलासुरपुष्पयुक्तं यावित्रिपूगीफलपत्रवृन्द । मुक्ताफलाखादि ररोचनायं गृहाण ताम्बूलमिदंनृपेश ।। १११ ।। अथ दक्षिणा नाकपालवसुपालमौलिभिः वन्दितांघ्रियुगल प्रभो हरे । दक्षिणां परिगृहाण माधवयज्ञरूपप्रभु दक्षिणापते ।। ११२ ।। अथ प्रदक्षिणा यानिकानिच पापानि जन्मान्तरकृतानि च । तानि सर्वाणि नश्यन्तु प्रदक्षिण पदेपदे ।। ११३ ।। अथ नीराजनम् प्रस्फुरत्परमदीप्तमंगलं गोघृताक्तनवपंचवर्तिकं । आर्तिकं परिगृहाण चार्तिहनपुण्यकीर्तिविशदीकृता वने ।। ११४ ।। अथ प्रार्थना हरे मत्समः पातकी नास्ति भूमी तथा त्वत्समो नास्ति पापापहारी।। इति त्वां च मत्वा जगन्नाथ देव यथेच्छा भवेत्ते तथा मां कुरु त्वम् ।। ११५ ।। अथ नमस्कारः नमोस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे । सहस्रनाम्नेपुरुषायशाश्वतेसहस्रकोटीयुगधारिणेनमः ।।११६ ।। इस प्रकार से भगवान की पूजा करके तब तुलसी पूजन करें । तुलसी पूजन की विधि लिखते हैं यथा सनत्कुमारसंहितायां कार्तिकमाहात्म्ये तुलस्यां सर्वतीर्थानि तुलस्यां सर्वदेवताः । कार्तिकेमासि तिष्ठन्ति नात्र कार्या विचारण ।। ११७ ।। कार्तिक के महीने में श्रीतुलसी जी में सब देवता और सब तीर्थ निवास करते हैं। तथा पद्मपुराणे कार्तिकमाहात्म्ये । तुलसीकाननं राजन गृहे यस्यावतिष्ठते । तदगृहं तीर्थरूपंतु न यान्ति यमकिंकराः ।। ११८ ।। रोपणात्पालनात्स्यान्नृणाम्पापहरातथा । तुलसी दहते पापं वाइमनःकायसम्भवम् ।। ११९ ।। तुलसी का बन जिस घर में रहना है उस तीर्थ रूप घर को यम के दूत नहीं देखते । वृक्ष लगाने से. पालने से, स्पर्श करने से, तुलसी जी कायिक वाचिक मानसिक तीनों पापों को दूर करती हैं तथा काशीखण्डे दूतान प्रति यमवाक्यम् Horror** भारतेन्दु समग्र ८२६ 1