पृष्ठ:भारतेंदु समग्र.pdf/८९१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।
    • KOM

इति पुष्पाणि । ततोग पूजा नन्दात्मजो यशादायास्तनय: केशिसूदन : । भूभारोत्तारकश्चैवयनन्तो विष्णुरूपधुक ।।१५।। प्रद्युम्नश्चानिरुद्धश्च श्रीकंठ : शकलास्त्र दुक । वाचस्पति : केशवश्च सर्वात्मेति च नामत : ।।१६।। पादौ गुल्फो तथा जानू जघने च कटी यथा । मेढ़ नाभिं च हृदयं कंठे बाहु मुख तथा ।।१७।। नेत्रे शिरश्च सर्वाड़गं विश्वरूपिणमर्चयेत पुष्पाण्यादायक्रमशशचतुथ्यतैर्जगत्पति ।।१८।। प्रत्यंग पूजा कृत्वातु पुनश्च केशवादिभि: । चतुर्विंशति मंत्रैश्च चतुथ्यंतैश्च नामभि: ।।१९।। पुष्पमादाय प्रत्येक पूजयेत् पुरुषोत्तमं ।।२०।। वनस्पति रसो दिव्यो गन्धाढ्यो गन्ध उत्तम: । आत्रेय : सर्व देवानां धूपो यं प्रतिगृह्यतां ।।२१।। इति धूपं त्वं ज्योति सर्वदेवानां तेजसा तेज उत्तम । आत्म ज्योति : परधाम दीपोय प्रतिगृह्यतां ।।२२।। इति दीपं नैवेद्यं गृह्यतां देव भक्ति में क्यचला कुरु । ईपसित में वरं देहि परत्र च परांगति ।।२३।। इति नैवेद्य मध्ये पानीयं उत्तरापोशनं । गंगाजलं समानीत सुवर्णाकलशस्थित । आचम्यता हृषीकेश त्रैलोक्यव्याधिनाशन ।।२४।। इत्याचमनं इदं फल मया देव स्थापितं पुरतस्तव । तेन में सफलावाप्तिर्भवेज्जन्मनि जन्मनि ।।२४।। इति श्रीफल गंध कर्पूर संयुक्तं कस्तूर्यादि सुवासित । करोद्वर्तनको देव गृहाण परमेश्वर ।।२६।। इति करोदवर्तन पूगीफल समायुक्तं सकपूर भक्तया दत्तं मया देव ताम्बूल प्रतिगृह्यता ।।२७।। इति ताम्बूल हिरण्यगर्भगर्भस्थं हेमबीज विभावसोः । अनन्त पुण्यफलद मत : शांति प्रयच्छमे ।।२८।। इति दक्षिणा शारदेंदीवरश्याम त्रिभंगललिताकृति । नीराजयामि देवेश राधया सहित हरि ।।२९।। इति नीराजनम रक्षरक्ष जगन्नाथ रक्ष त्रैलोक्यनायक । भक्तानुग्रहकर्ता त्वं गृहाणस्मत् प्रदक्षिणां ।।३०।। इति प्रदक्षिणा मनोहर । पुरुषोत्तम मासविधान ८४७