पृष्ठ:भारतेंदु समग्र.pdf/९५४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अथ युगल सर्वस्व को दूसरी प्रकरण लिखियत है। सोरठा- मंगल माधव नाम, मंगल ब्रज वृंदा विपिन । मंगल राधा वाम, मंगल सब मज गोपिका ।। अथ श्री पूर्ण पुरुषोतम को मंगल समय कहत है । श्रीशुभ सम्वति ईश्वर नाम्नि द्वापराढे ८६३८७४ शेष १२५ श्रीसूर्य दक्षिणायने वर्षाप्रमृतौ भाद्रपदे मासि कृष्ण पक्ष अष्टभ्या घटी ५६ पल ४५ बुधवासरे कृनिकानक्षत्रे घटी २८ पल. हर्षणयोगे घटी ४१ पल ३७ कोलव करणे इष्ट ४६ घटी १४ पल एतत्समये चन्द्रवंशात :पालि वेश्यवंशावतस गुरुगोब्राहमणसेवापरायण श्री मत्पर्जन्यात्मजश्रीमन्नन्दराजगहे श्रीयशोदाकुक्षौ पुत्ररत्नमजीवनत । १ च.के.२ वृ.१२ ११ ८. १०म. ९ १९५५८७७८७५ सृष्टिमारभतो गताब्दाः ।

  1. १९७२९४३८७५ वाराहकल्पप्रवेशप्रारंभगताब्या: ।।

xury भारतेन्दु समग्र ९१०