पृष्ठ:योगवासिष्ठ भाषा (दूसरा भाग).pdf/९६२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

________________

मोक्षोपायवर्णन-निर्वाणप्रकरण, उत्तराई ६. (१८४३) सप्तविंशति आख्यान कहे हैं ॥ भुशुण्डिवसिष्ठका१, महेशवसिष्ठका २, शिलाकोश ३, अर्जुनका उपदेश ४, स्वप्नवत् रुद्रका ३, वैतालका ६, अरु भागीरथका ७, अरु गंगाअवतारका ८, शिखरध्वजका ९, वृहस्पति कचप्रबोध १०, मिथ्यापुरुषका ११,शृंगीगणका १२, इक्ष्वाकुनिर्वाणका १३, मृगव्याधि दृष्ट्तका १४, बलिबृहस्पतिका १६, मंकी निर्वाणका १६, विद्याधरका १७, हरिणोपाख्यान १८, आख्यानोपाख्यान १९, विपश्चितका २०, शिवका २१, शिलाका २२, इंद्र ब्राह्मणके पुत्रका २३, कुंददतका २४, महाप्रश्नोत्तरवाक्य २५; शिष्यगुरुका २६, महोत्सवयंथप्रशंसाफल २७, चतुष्टयप्रकरणविषे पंचाश आख्यान वर्णन भये ॥ इति श्रीयोगवासिष्टे महारामायणे वसिङ्घरामचंद्रसंवादे निर्वाणिप्रकरणे मोक्षोपायवर्णनं नाम द्विशताधिकैकोननवतितमः सर्गः ॥ २८९ ॥ योगवासिष्ठे निर्वाणप्रकरणे उत्तरार्द्ध समाप्तम् । है । ' पुस्तक मिलनका ठिकाना-- खेमराज श्रीकृष्णदास, श्रीवेङ्कटेश्वर स्टीम्, प्रेस-बंबई,