पृष्ठ:रामचंद्रिका सटीक.djvu/२८९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

२८४ 1-अथ मुख- रामचन्द्रिका सटीक । पण करत हैं द्वै छंदको अन्वय एक है पालापकालि कहे पालापकाली अर्थ पालापकाल के योग्य बहुवर्ण कहे अनेक रंगकी अर्थ अनेक तरह की औ विविध कहे अनेक जे चारु कहे सुंदर मुखचालि नृत्य हैं श्री शब्दचालि औ बहुत प्रकारके जे उडुप हैं औ तिर्यगपति कडे पक्षिशार्दूल नृत्य औ पति औ अडाल ौ उलथा औ टेंकी औ आलम नृत्यसदिंडकहे दिंड नृत्यसहित औ पद पलटी औ हुरुमयी औ निशंक औ चिंड ये जे नृत्य हैं औ कहूं उडुपति रियपति घट अडाल पाठहै तौ तिरिय औ बट येऊ नृत्यके भेद जानौ तिनमें तिन त्रिनकी असु कहे शीघ्र भ्रमनि कहे घूमनि देखिकै मतीधीर कहे धीरमति सों अर्थ मतिमों धैर्य धरिकै एकाग्रचित्त हकै इति भ्रमि कहे बघरुराके ब्यान घूमि २ कै समीर जे वायु हैं ते सीखत हैं अथवा तिनकी भ्रमनि देखिकै अपनी शीघ्रता के गरूर करिकै मति है धीर जिनकी ऐसे ने समीर हैं ते भ्रमि कहे संदेहको प्राप्त है अर्थ अपना सों अधिक जानि पातुरकै शीघ्रता सीखत हैं । नृत्यानां लक्षणमुक्त संगीतदर्पणे- चालिः " नृत्यादौ प्रथमं नृत्यं मुखचालिरिनि स्मृता " अथ शब्दचालिः ॥ प्राग्वत् कृत्वास्थानहस्तौ मध्यसंचन नर्तकः । यत्र स्थित्वैकपादन शब्दव- र्णानुगामिनीम् ॥ मतिं नयेद् द्वितीयेन दक्षिणाध्वनि शोभनाम् । तद्वत्पादा- न्तरेणाथ क्रमेणैतवयोर्यदा ॥ पर्यायेण गतिं कुर्याद्वार्तिकादिपु पञ्चसु । मार्गेष्वसौ शब्दचालिः पण्डितैश्च निरूपिता २ अथोडुपानि ॥ नेरिः क- रणनेरिरंच मित्रं चित्रं तथा भवेत् । नत्रश्च जारमानञ्च मुरुरिंडमुरुं तथा ।। हुल्लञ्च लावणी ज्ञेया कर्तरी तुल्लकन्तथा । 'प्रसरश्च द्वादशः स्युरुडुपानि यथाक्रमात् ३ अथ पक्षिशार्दूलनृत्यलक्षणम् । यदि मण्डीमधिष्ठाय प्रस्तौ भ्रमतः करौ । तदा तं नरशार्दूलाः पक्षिशार्दूलमूचिरे ४ अथ पतिनृत्यल- क्षणम् ।। कूटाक्षराभ्यां कान्यांचिनिमित्तात्यन्तकोमलाः । एकरूपाक्षरः च- श्त्पुटतालानुगापदा ॥ वाचते यो बाद्यखण्डो विरामै रिभिर्मुहुः । यो नि- मितो वाद्यपाधिभेदापतिः स्मृतः५ अथाडाललक्षणम्।। सुलू वद्ध्वा तदो- स्प्लुत्य चरणैः पक्षिपक्षवत् । भ्रमित्वा नियते भूमौ तदडालमितीरितम् ६ अथ लागनृत्यलक्षणम् ॥ लागशब्देन कर्णाटभाषया उत्प्लुतिरिति ७ अथ धाव- नृत्यलक्षणम् ।।आकाशचार्यो विवाश्चेत्ततश्च तिरियम्भवत् । अन्ने मुरुतदादिष्ट धाउनृत्यं नटोत्तमैः८ अथरापरङ्गालनृत्यलक्षणम् ॥शूलं ववैकपादेन सहैवा- नुपतेद्यादि । द्वितीयोऽपि तदारापरंगालं तद्विदो विदुः अथ उलथानृत्यलक्षणम्॥