पृष्ठ:सत्यार्थ प्रकाश.pdf/१४४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

Lily - - - - ११२ सत्यार्थप्रकाश ! -12:40, 2 September 2019 (UTC)im word अहिंसया च भूतानामभृतत्वाय कल्पते ॥ ५ ॥ दूषितोऽपि चरेद्धर्मं यत्र तत्राश्रमे रतः । समः सर्वेषु भूतेषु न लिई धर्मकारणम् ॥ ६ ॥ फलं कतकवृत्तस्य यद्यप्यम्जुप्रमादकम् । न नामग्रहणादेव तस्य वारि प्रसीदति ॥ ७॥ प्राणायामा ब्राह्मणस्य त्रयोपि विधिवत्कृताः। व्याहृतिप्रणवैर्युक्ता विज्ञेयं परमन्तपः ॥ ८ ॥ दह्यन्ते धमायमानानां धालूनां हि यथा मलाः । तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥ ६॥ प्राणायामैदहेदोषान् धारणाभिश्च किल्विषम् । प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान् ॥ १० ॥ उच्चावचेषु भूतेषु दुज्ञेयामकृतात्मभिः । ध्यानयोगेन संपश्येद् गतिमस्यान्तरात्मनः ॥ ११ ॥ अहिंसयेन्द्रियास..दिकश्चैव कर्मभिः।। तपसश्चरणैश्चोग्रैस्साधयन्तीह तत्पदम् ॥ १२ ॥ यदा भावेन भवति सर्वभावेषु निस्पृहः । तदा सुखमवाप्नोति प्रेत्य चेह च शाश्वतम् ॥ १३ ॥ चतुर्भिरपि चतैनित्यमाश्रमिभिर्द्विजैः । दशलनणको धर्मः सेवितव्यः प्रयत्नतः ॥ १४ ॥ धृतिः चमा दमाऽस्तेयं शोचमिन्द्रियनिग्रहः । धीविद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥ १५ ॥ अनेन विधिना सवारत्यवत्वा संगाशनैः शनैः ।