पृष्ठ:सत्यार्थ प्रकाश.pdf/१५७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

dman-- 11 पटसमुल्लासः॥ nudanimanture- Roadsaerature- स राजा पुरुषो दण्डः स नेता शासिता च सः ! चतुर्णामाश्रमाणां च धर्मस्य प्रतिभूः स्मृतः ॥ १ ॥ दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति । दण्डः सुप्तेषु जागर्ति दण्डं धर्म विदुर्बुधाः ॥ २ ॥ समीक्ष्य स धृतः सम्यक् सर्वा रञ्जयति प्रजाः । असमीक्ष्य प्रणीतस्तु विनाशयति सर्वतः ॥ ३॥ दुष्येयुः सर्ववर्णाश्च भिधेरन्सर्वसेतवः । सर्वलोक प्रकोपश्च भवेदण्डस्य विनमात् ॥ ४ ॥ यत्र श्यामो लाहिताक्षो दण्डश्चरति पापहा । प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति ॥ ५ ॥ तस्याहुः संप्रणेतारं राजानं सत्यवादिनम् । समीक्ष्य कारिणं प्राज्ञ धर्मकामार्थकोविदम् ॥ ६ ॥ तं राजा प्रणयन्सम्यक त्रिवर्गेणाभिवर्द्धते ।। कामात्मा विषमः क्षुद्रो दण्डनैव निहन्यते ॥ ७ ॥ दण्डो हि सुमहत्तेजो दुर्धरश्चाकृतात्मभिः । धर्माद्विचलित हन्ति नपमेव सबान्धवम् ॥ ८ ॥ सोऽसहायेन मूढेन लुब्धेनाकृतबुद्धिना। न शक्यो न्यायतो नेतुं सक्तन विषयेषु च ॥ ६ ॥ शुचिना सत्यसन्धेन यथा शास्त्रानुसारिणा । प्रणतुं शक्यते दण्डः सुलहायेन धीमता ॥ १०॥ मनु० ७ ॥ १७-१६ । २४-२८ ! ३० । ३१ ॥ जो दण्ड है वहीं पुरुप, राजा, वही न्याय का प्रचारकर्चा और सब का शास- : नकर्चा, वही चार वर्ण और चार आश्रमों के धर्म का प्रतिभू अर्थात् जामिन है ॥ १॥ meanuare-