पृष्ठ:सत्यार्थ प्रकाश.pdf/१६०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

१४ सत्य प्रकशिt. ! सलिये तीनों अर्थात् विलासभाधर्म सभा और राजसभा में मुखर्यों को कभी भरवी न करं किन्तु सदा विद्वान ोर धार्मिक पुरुषों का स्थापन कर और सब लोग ऐसे:- ऋविवेभ्यत्री विद्यां दण्डनीर्ति व शाश्वती । आन्धीक्षिक चारमधियां वातरम्भाँच लोकतः ॥ १ ॥ इन्द्रियां जय योग समातिष्टेद्दिानिशम् । जितेन्द्रियो हि शक्नोति व स्थापयिकुंद्र प्रजा: ॥ २ ॥ दश कामसमुत्थानि तथाष्टौ क्रोधज्ञानि च । यसनाने दुरन्तानि प्रयनेन विवऊँचेत् ॥ ३ ॥ कामजेठु प्रसक्को हि व्यसनेसू महीपति: । वियुज्यते”धर्माभ्यां क्रोधजेश्वरमनैव तु ॥ ४ ॥ गयाो दिवास्वतः पवादः नियो मद: । तौधंत्रिक वथाव्या च काजो दशको गणः ॥ ५ । पैंशुन्य साह द्रह ईयसूयार्थदूषणम् । वाग्दएड च पारुपये केbजोपि गणेष्टक: ॥ ६ ॥

  • इयोरप्यतयोaल यं सर्वे कवयो विदुः।

' तं यत्नेन जयलर्लि रजावेतादुभ गो ॥ ७ ॥ पानमक्षाः वियश्चैन मृगया च यथाक्रमम् । पतकटतम विद्याश्चतुछ कामजे गये ॥ ८ ॥ दण्डस्य पतन व वारुष्यायें क्रोधsषि गण वेष्टतांत्रक सद ॥ & ॥ सप्तकस्यास्व वस्य सदैवानुयढ़ि: । पूर्व पूर्व गुन्तर विकता यसनमात्मवान् से १० ॥ - -