पृष्ठ:सत्यार्थ प्रकाश.pdf/१७५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

वल्समुल्लाः ॥ १३३ विचार करे ॥ ३ ॥ जिस राजा के गूढ़ विचार को अन्य जन मिलकर नहीं जान सकते अथी जिसका विचार गम्भीर शुद्ध परोपकारार्थ सदा गुप्त रहे वह धनहीन भी राजा सब पृथिवी के राज्य करने में समर्थ होता है इसलिये अपने मन से एक भी काम न करे कि जबतक सभासदों की अनुमति न हो ॥ ४ ! है ! आसमें चैव यान च संधेि विग्रहमेव च। कार्य वीषय प्रयुजीत अँधे संशयमेव च ॥ १ ॥ संधेि लु द्विविधे विद्याद्राजा विग्रहमेव च। उसे यानासने चैव द्वित्रिः संनः स्मृतः ॥ २ ॥ समानयानकम च विपरीतस्त6व च। तथा स्वायति संयुक्तः संधिों यो विलक्षणः ॥ ३ ॥ स्वयंकृतश्ध कायॉर्धमकाले काल एव वा । मित्रस्य वापड़ते द्विविध विग्रहः स्मृतः ॥ ४ ॥ एकाकिनश्चात्ययिके कार्य प्राते यदृच्छया । संततस्य च मिऋण द्विविधे यानमुच्यते ॥ ५ ॥ क्षीणस्य चैव क्रमशो देवापूर्वकृतेन बा। मित्रस्य चानुरोधन द्विविधे स्मृतमासन ॥ ६ ॥ बलस्य स्वामिनश्चेव स्थितिः कार्यार्थसिद्धये । द्विविधे कीते हैधु याणुण्यगुणवेदिभिः ॥ ७ ॥ अर्थसंपादनार्थ च पीब्यमानः स शनि। साधुष व्यपदेशार्थ द्विविधः संभ्रयः स्मृतः t = ॥ यदाबगच्छेदायत्यामाधिक्ष ध्रुवमात्मनः । तदावे चाल्पिक पीडां तदा सन्धि समाश्रयत् ॥ & ॥ | उस दिन