पृष्ठ:सत्यार्थ प्रकाश.pdf/२

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
ओ३म्
अथ सत्यार्थप्रकाशस्य सूचीपत्रम्
विषयाः पृष्ठतः-पृष्ठम्
भूमिका …१-७
१ समुल्लासः
ईश्वरनामव्याख्या …१-२०
मङ्गलाचरणसमीक्षा …२०-२२
२ समुल्लासः ॥
बालशिक्षाविषयः …२३-२५
भूतप्रेतादिनिषेधः …२५-२६
जन्मपत्रसूर्यादिग्रहसमीक्षा …२७-३१
३ समुल्लासः ॥
अध्ययनाऽध्यापनविषयः …३२-७६
गुरुमन्त्रव्याख्या …३२-३५
प्राणायामशिक्षा …३५-३७
यज्ञपात्राकृतयः …३७
सन्ध्याग्निहोत्रोपदेशः …३७-३८
होमफलनिर्णयः …३८-३९
उपनयनसमीक्षा …३९
ब्रह्मचर्य्योपदेशः …४०-५०
ब्रह्मचर्य्यकृत्यवर्णनम् …५०-५२
पञ्चधापरीक्ष्याध्ययनापनम् …५२-६६
पठनपाठनविशेषविधिः …६६-७१
ग्रन्थप्रामाण्याप्रामाण्यविषयः …७१-७३
स्त्रीशूद्राध्ययनविधिः …७३-७६
विषयाः पृष्ठतः-पृष्ठम्
४ समुल्लासः ॥
समावर्त्तनविषयः …७७
दूरदेशे विवाहकरणम् …७८-७९
विवाहे स्त्रीपुरुषपरीक्षा …७९-८०
अल्पवयसि विवाहनिषेधः …८०-८३
गुणकर्मानुसारेण वर्णव्यवस्था …८३-९२
विवाहलक्षणानि …९२-९३
स्त्रीपुरुषव्यवहारः …९३-९७
पञ्महायज्ञाः …९८-१०७
पाखण्डितिरस्कारः …१०४-१०५
प्रातरुत्थानादि धर्मकृत्यम् …१०५-१०७
पाखण्डिलक्षणानि …१०७-१०९
गृहस्थधर्माः …११०-१११
पण्डितलक्षणानि …१११-११२
मूर्खलक्षणानि …११२
विदयार्थिकृत्यवर्णनम् …११२-११३
पुनर्विवाहनियोगविषयः …११३-१२२
५ समुल्लासः ॥
वानप्रस्थाश्रमविधिः …१२६-१२८
संन्यासाश्रमविधिः …१२८-१४०