पृष्ठ:सत्यार्थ प्रकाश.pdf/५३

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

४० सत्यार्थप्रकाशः ॥ nareasure षत्रिंशदाब्दिकं चर्य गुरौ त्रैवेदिकं व्रतम् । तदपिकं पादिकं वा ग्रहणान्तिकमेव वा ॥ मनु० अ० ३॥ १॥ ___ अर्थ-आठ वर्ष से भागे छत्तीस वर्ष पर्यन्त अर्थान् एक २ वेद के साङ्गो- पाङ्ग पढ़ने में बारह २ वर्ष मिल के छत्तीस और आठ मिल के चवालीस अथवा अठारह वर्षों का ब्रह्मचर्य और पाठ पूर्व के मिल के छब्बीस वा नौ वर्ष तथा जब तक विद्या पूरी न कर लेवे तबतक ब्रह्मचर्य रक्खे !! पुरुषो वाव यज्ञस्तस्य यानि चतुर्विशति वर्षाणि तत्प्रात सवनं, चतुर्विशत्यक्षा गायत्री गायत्रं प्रातः सवनं, तदस्य वसवोऽन्वायत्ताः प्राणा वाव वसव एते हीद सर्वं वासयन्ति ॥ १ ॥ तञ्चेदेतस्मिन् वयास किञ्चिदुपतपेत्स यात्प्राणा वसव इदं मे प्रातःसवनं माध्यदिन सवनमनुसंतनुतति माहं प्राणानां वसूनां मध्ये यज्ञो विलोप्सायेत्युद्धैव तत एत्यगदो ह भवति ॥ २ ॥ अथ यानि चतुश्चत्वारि शद्वर्षाणि तन्माध्यंदिन५ सवनं चतुश्चत्वारिशदक्षरा त्रिष्टुम् त्रैष्टुभं माध्यंदिनई सवनं तदस्य रुद्रा अन्वायत्तः प्राणा वाव रुद्रा एते हीद, सर्वछ रोदयन्ति ॥ ३॥ तं चेदेतस्मिन्वयसि किञ्चिदुपतपेत्स ब्रूयात्प्राणा रुद्रा दुर्ट में माध्यंदिन५ सवनं तृतीयसबनमनुसन्ततुतेति : माहं प्राणाना मद्राणां मध्ये यज्ञो विलोप्सीयेत्युदैव तत एत्यगदो ह भवति ॥ १ ॥