पृष्ठ:हिंदी रस गंगाधर.djvu/४१७

विकिस्रोत से
यह पृष्ठ प्रमाणित है।

(२)

पद्य का प्रथमांश पृष्ठांक पद्य का प्रथमांश पृष्ठांक
कालागुरुद्रवं सा २०५
इयमुल्लसिता मुखस्य १९४ कार्याविवेको जड़ता २५६
किञ्चिल्लक्षितदन्तश्च १२१
उत्क्षिप्ता: कबरीभरं १३६ किब्रूमस्तव वीरतां १५४
उत्तमानां मध्यमाना १२० कियदिदमधिकं मे १०४
उत्पत्तिर्जमदग्नितः १०८ कुचकलशयुगान्त २१५
उत्फुल्लनासिको हासो १२१ कुण्डलीकृतकोदण्ड १३०
उपनायक संस्थायां २७४ कुत्र शैवं धनुरिदं २५९
उल्लासः फुल्लपङ्के ५३ कृतमनुमतं दृष्टं १०३
उषसि प्रतिपक्ष २८७ क्षमापणैकपदयोः २८८
एकैकशो द्वन्द्वशो वा २३४ खण्डितानेत्रकञ्जालि १६८
एभिर्विशेषविषयैः १९९
एवंवादिनि देवर्षौ २९२ गणिकाजामिलमुख्यान् १७०
गाढमालिङ्ग्य सकलां २४१
ओण्णिद्दं दोव्वल्लं ३६ गुरुमध्यगता मया ३०
गुरुमध्ये कमलाक्षी १६५
औत्पातिकैर्मनः क्षेपः २३६
चराचरजगज्जाल ११७
कलितकुलिशघाता: १९२ चित्तौत्सुक्यान्मनस्तापात् २२२
कस्तूरिकातिलक १९८ चित्रं महानेष ११८