पृष्ठ:हिंदी रस गंगाधर.djvu/४१८

विकिस्रोत से
यह पृष्ठ प्रमाणित है।

(३)

पद्य का प्रथमांश पृष्ठांक पद्य का प्रथमांश पृष्ठांक
चिन्तामीलितमानसो १७९
चिरं चित्तेऽवतिष्ठन्ते ८६ न कपोतकपोतकम् ११०
चुम्बनं देहि मे भार्ये १६६ न कपोत भवन्त ११०
नखैर्विदारितान्त्राणां १२३
तथोत्पत्तिश्च पुत्रादेः २०९ न जातु कामान्न भयात् ११३
तन्मञ्जु मन्दहसितं २१० न धनं न च राज्य २६७
तपस्यतो मुनेर्वक्त्रात् १६९ नयनाञ्चलावमर्शं ९६
तल्पगतापि च सुतनुः ३१ नवोच्छलितयौवन १००
तां तमालतरुकान्ति १७७ नष्टो मोहः स्मृति २४०
तुलामनालोक्य १९४ नारिकेलजलक्षीर २८५
तृष्णालोलविलोचने २६० निखिलं जगदेव २३३
त्वरया याति पान्थोऽयं १६४ निखिलां रजनी २५७
नितरां हितयाऽद्य २३९
दयितस्य गुणाननु २४८ नितरां परुषा १५६
दरानमत्कन्धरबन्ध २१३ नितान्तं यौवनोन्मत्ताः १३८
दृष्ट्वैकासनसंस्थिते १६० निपतद्बाष्पसंरोध २५४
देवभर्त्तृगुरुस्वामि २०९ निमग्नेन क्लेशैः
दौर्गत्यादेरनौजस्य २२३ निरुध्य यान्ती २१६
निर्माणे यदि १७३
धनुर्विदलनध्वनि १०२ निर्माय नूतन
ध्वन्यात्मभूते शृङ्गारे १९७ निर्वासयन्तीं २८९