पृष्ठ:हिंदी रस गंगाधर.djvu/४१९

विकिस्रोत से
यह पृष्ठ प्रमाणित है।

(४)

पद्य का प्रथमांश पृष्ठांक पद्य का प्रथमांश पृष्ठांक
निःशेषच्युतचन्दनं ३२ भास्करसूनावस्तं २५१
नीचेऽपहसितं १२१ भुजगाहितप्रकृतयो १८९
नृपापराधोऽसद्दोष २४५ भुजपञ्जरे गृहीता २७४
भूरेणुदिग्धान् १३२
पदार्थे वाक्यरचना १६७
परिमृदितमृणाली ८१ मधुरतरं स्मयमानः २२७
परिहरतु धरां ११५ मधुरसान्मधुरं २२८
परिष्कुर्वन्त्वर्थान मननतरितीर्ण
पश्यामि देवान् ११९ मलयानिलकाल ९७
पापं हन्त मया २८३ मा कुरु कशां कराब्जे २३७
पाषाणादपि पीयूषं मित्रात्रिपुत्रनेत्राय ४९
प्रत्युद्गता सविनयं १३४ मुञ्चसि नाद्यापि २८०
प्रमोदभरतुन्दिल १५७
प्रसंगे गोपानां २४४ यथा यथा तामरसा १८४
प्रहरविरतौ मध्ये ४६ यदवधि दयितो २५६
यदि लक्ष्मण सा २६५
ब्रह्मन्नध्ययनस्य १४६ यदि सा मिथिलेन्द्र २५०
यस्योद्दामदिवानिशा १०६
भम धम्मिअ वीसत्थो ३४ यौवनोद‍्गमनितान्त २८२
भवद्द्वारी क्रुध्यज्जय २६६
भवनं करुणावती २७३ रणे दीनान् देवान् १११