पृष्ठ:हिंदी रस गंगाधर.djvu/४२०

विकिस्रोत से
यह पृष्ठ प्रमाणित है।

(५)

पद्य का प्रथमांश पृष्ठांक पद्य का प्रथमांश पृष्ठांक
रतिर्देवादिविषया १२७ विरुद्धैरविरुद्धैर्वा ८६
रत्यादयः स्थायिभावाः ८७ वीक्ष्य वक्षसि २८१
रसगङ्गाधरनामा व्यत्यस्तं लपति २७६
राघवविरहज्वाला ४३ व्यानम्नाश्चलिताश्चैव २७५
व्युत्पत्तिमुद्गिरन्ती १९९
लीलया विहितसिन्धु २५४
लोलालकावलि १९० शतेनोपायानां २७१
शयिता शैवलशयने २२०
वक्षोजाग्रं पाणिना २४२ शयिता सविधेऽप्यनीश्वरा २७
वचने तव यत्र १९३ शार्ङ्गदेवेन गदितो १२१
वाक्पारुष्यं प्रहारश्च २६३ शान्तस्य शमसाध्यत्वात् ८२
वागर्थाविव संपृक्तौ ९३ शुण्डादण्डं कुण्डली २१७
वाचा निर्मलया १८१ शून्यं वासगृहं २०१
वाचो माङ्गलिकीः ९४ श्येनमम्बरतला १२२
विधत्तां निश्शङ्क १६३ श्रमः खेदोऽध्वगत्यादेः २२९
विधाय सा मद्वदना २३० श्रीतातपादैर्विहिते ११९
विधिवञ्चितया मया २१९ श्रीमज्ज्ञानेन्द्रभिक्षोः
विनिर्गतं मानदमात्म ५१ श्लेषः प्रसादः समता १५३
विभावा यत्र दारिद्य २२४
विमानपर्यङ्कतले १३२ सच्छिन्नमूल: ५१
विरहेण विकलहृदया २१७ सजातीयविजातीयैः ८६