पृष्ठ:हिन्दी विश्वकोष अष्टादश भाग.djvu/२९२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शिकार मेघनादनुलासक मेघमालिन् २८१ करानेसे तरुणञ्चर, जीर्णज्वर, तृष्णा और दाहकी निवृत्ति) मेघप्रवाह (सं० पु०) स्कन्दानुचरभेद (भारत शल्यपर्व) होती है। (भैषन्यरत्नावली ज्वराधिकार ) मेघप्रसव (सं० पु० ) मेघः प्रसव उत्पत्तिस्थानमस्य इति । मेघनादनुलासक (स' पु०) मेघनादं अनुलक्षीकृत्य लसति १ जल। (लि०) २ मेघजात, वादलसे उत्पन्न । . क्रोति लस-णिनि । मयूर, मोर। मेधफल (सं० पु० ) १ विकङ्कत फलवृक्ष । २ मेघके वर्ण मेघनादानुलासिन् ( सं० पु० ) मेघनादं अनु लसतीति द्वारा वर्षके शुभाशुभ फलका निर्णय । . . लस-णिनि। मयूर, मोर। मेघवद्ध (सं० पु०) मन्तभेद । मेधनादिन (सं० पु०) १ इन्द्रजित्। (नि०) २. मेधके | मेघवन-तीर्थभेद । जैसा शब्द करनेवाला। मेघवल (सं० पु० ) कथासरित् सागरवर्णित जायकभेद । मेघनामन् (सं० पु०) मेघस्य नाम इव नाम तस्य । मुस्तक, मेधभगीरथठक्कुर (सं० पु० ) किरणावली प्रकाशव्याख्या मोथा। आदि ग्रन्थोंके प्रणेता। भगीरथमेघ उक्कुर देखो। मेघनादारि-श्रीभाष्यनय-प्रकाशके रचयिता। मेघभट्ट-वैधवल्लभ टोकाके प्रणेता। . मेघनिधोंप (सं० पु०) मेघस्य निर्घोषः। १ मेघशब्द, वादल- मेघभूति ( सं० पु० ) मेघात् भूतिजन्मास्य ।' पत्र, की गरज । पर्याय-स्तनित, गर्जित, रसित, ध्वनित, विजली। हादित। (नि.)२ मेघतुल्य ध्वनिविशिष्ट, वादलके मेघप्रारी ( स० स्त्री० ) काश्मीराधिप विजयपालकी समान शब्द करनेवाला । एक कन्याका नाम । (राजतर०८/२०६) . “यदि मां मेघनिर्घोषो नोपगच्छति नैषधः । मेघमठ (सं० पु० ) राजा मेघवाहन प्रतिष्ठित मठः और अद्य चामीकरप्रख्यं प्रवेक्ष्यामि हुताशनम् ॥" विद्यागार। (भार० ३१७३।११) | मेघमण्डल (सं० क्लो०) आकाश । मेघनोलक (सं० पु० ) तालीशवृक्ष । मेघमय (सं० वि०) मेघाच्छन्न । मेघपर्वत (सं० पु० ) पर्वत भेद, मेघगिरि। मेघमल्लार (सं० पु०) सम्पूर्णजातिका एक राग । यह (मार्क पु० ५५॥१३) मेघराग और इसकी पत्नी मल्लारीके योगसे बनता है। मेघपालीतृतीयावत (सं० स्त्री० ) में घपालोर नामसे अनु- इसमें सव शुद्ध खर लगते हैं। ष्ठिन व्रतविशेष। | मेघमाल (सं० पु०) मेघमाला वर्णसादृश्येन अस्त्यस्य: मेघपुष्प (सं० पु० ) मेघ इव पुष्यति प्रकाशते इति पुष्प- अर्श-आद्याच। १ रम्भाके गर्भसे उत्पन्न कल्किके एक विकाशने अच् । १ शक-हय, इन्द्रका घोड़ा। २ श्री- पुत्रका नाम । कृष्णके रथके चार घोड़ोंमेंसे एक। "सा पुत्र सुषुवे साध्वी मेघमालवलाहको । तं मन्ये मघपुष्पस्य जवेनसदृशं हयम् n" महोत्साहौ महावीयौ सुभगौ कल्किसम्मतौ॥" . (भारत० ४१४३१२१) (कल्कि०पु० ३१ ३०) (क्लो०) मेघस्य पुष्पमिव। ३ जल, पानी । ४ प्लक्षद्वीपका एक पर्वत । (भाग० ५।२६/३१) ३ राक्षस. पिण्डान। ५ नदीजल, नदीका पानी। ६ अजङ्गः । विशेष। (रामायया ३।२६।३१) ४ वादलोंकी घटा। वकरके सींग। ७ मुस्तक, मोथा। मेघमाला (स० स्त्री०) मेघानां माला ! मेघश्रेणी, वादलों- मेघपुष्पा (स० स्त्री० ). १ वेतस, वेत। २जल, पानी। को घटा । पर्याय-कादम्बिनो। २ स्कन्दको अनुचरी ३ करका, ओला। एक मातृका नाम। मेघपृष्ठ ( स० पु०) घृतपृष्ठका पुत्रभेद । मेघमालिन् (सं० दि०) १ मेघपरिवृत, वादलोंसे ढका . (भारा० २०२१) हुआ। (०)२ एकन्दका एक अनुचर । ३एक असुर। मेघपृष्ठि (सं० पु०) क्रोञ्च द्वीपके एक खण्डका नाम। । ४ एक राजा। Vol. XVIII 18