पृष्ठ:हिन्दी विश्वकोष अष्टादश भाग.djvu/५१९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

यम पापात्माके निकट उनश निम्न प्रकारका रूप : कृष्याः संपूजितो येस्तु यः कृयाः समुशामितः। . होता है। तोस योजन लंबा उनका अंग, तडागके समान यैश्च नित्यं स्मृतः कृष्यों न ते त्वरिषयोपगाः।" नेत्र, धूम्रवर्ण, आततेजस्वी, प्रलयके मेघगर्जनके समान इत्यादि । घागिपु० नरसिंहप्रादुर्भागध्याय) उनको ध्वनि, लोम अग्निस्फुलिङ्गकी तरह दांतोको पंक्ति जो भक्त कायमनोवाक्यसे विष्णुको पूजा करने लंबी और सड़सीकी तरह नख, सूपकी तरह अति तथा स्वकर्मपरायण होते हैं, उन्हें यमका भय नहीं प्रचण्ड महिपारूढ़, हाथमें भीषण दण्ड, चर्मवाम गौर : रहता। मुख भृकुरि-कुटिल होता है। ब्रह्मवैवर्तपुराणके प्रकृतिग्वग्हमें लिखा है, nि. "त्रिंशद्योजनदीर्घाझो वापीसदृशलोचनः ।। सावित्री-कृत यमाष्टकका प्रतिदिन प्रातःकाल भनि. धूम्रोवों महातेजाः प्रलयाम्भोधरध्वनिः ।। पूर्वक पाठ करनेसे यमका भय दर नथा उसके सभी पाप तृगाधिराजलोमा च ज्वलदग्निशिखाग्रवत् । दूर होते हैं। नासारन्ध्रस्फुरच्छवासत्वनैर्जितमहानिलः॥ "सावित्र्युवाच- सुदीर्घदशनश्रेणिः सूर्योपमनखावलिः। तपसा धर्ममाराध्य पुष्करे भास्करः पुरा । प्रचपडमहिपारूढ़ः सन्दंशदशनन्छदः॥ धर्माशं यं मुतं प्राप धर्मराजे नमाम्यहम् ॥ दण्डहस्तश्चर्मवासा भ्र कुटिकुटिलाननः ॥" समता सर्वभूतेषु यस्य सदस्य साक्षिणः। - (पद्मपु० क्रियायोगसा० २२ अ०) अतो यन्नामशमनमिति तं प्रयामागाहम् ॥ फिर पद्मपुराणके उत्तरखण्ड २२७वें अध्यायमें येनान्तश्च कृतो विश्व सर्वेषां जीविनां परं । लिखा है,- कर्मानुरूपकाले च तं कृतान्तं नमाम्यहम् ॥ "दष्ट्राकरान्नवदनं मू कुटिकुटिलानन विभर्ति दण्ड दण्डाय पापिनां शुद्धिहेतवे । अर्ध्व केशं महाश्मश्रु प्रस्फुरत् साधकोत्तरम् ॥ नमामि तं दण्डधरं यः शास्ता सर्वदेहिनाम् ॥ अष्टादशभुजं शुद्ध नीलाखनोपमम् । विश्वे या कलयत्येव यः सीयुश्च सन्ततम् । सर्वायवोद्यतकरं ब्रह्मदण्डेन त कम् ॥ अतीव दुर्निवार्यश्च तं कालं प्रणमाम्यहम् ॥ • महामहिषमारूद दीप्तामिसमलोचनं ।। . तपस्सी बप्यावो धर्मी संयमी विजितेन्द्रियः। जीविनां कर्म फलदंत' यम' प्रणमामाम् ॥ रक्तमाल्याम्बरधरं महामेरुमिवोत्थितं ॥ प्रलयाम्बुदनिपि पिवन्तमिव सागरं । स्वात्मारामश्च सर्वेजो मिलं पुण्यकृतां भवे । पापिना क्लेशदो यस्तं पुण्यभितं नमाम्यहम् ॥ असन्तमिव त्रैलोक्यमुनिरन्तमिवानलं ।। यजन्म ब्रह्मया वंशे ज्वलन्तं ब्रह्मतेजसा । मृत्यं चैव समीपस्थं कालानलसमप्रभ । ये ध्यायति परं ब्रह्म ब्रहावंश नमाम्यहम् ।। कालं चाचलसङ्काशं कृतान्तं च भयावहम् ॥" इत्युक्त्या सा च सावित्री प्रणनमाम यमं मुने । . पौराणिक लोग अकसर कहा करते है, कि देव- यमस्तां विष्णुभजनं कर्मपाकमुवाच ॥ ताओंके श्मश्रु नहीं, किन्तु पाझमें यमके श्मश्रुके प्रमाण इदं यमाष्टकं नित्यं प्रातरुत्थाय यः पठेत् । पाते है। यमातस्य भयं नास्ति सर्वपापात् प्रमुच्यते ॥ इस संसारमें जो सब मनुष्य सर्वदा पुण्यकर्म तथा महापापी यदि पटेत् नित्यं भक्त्या च नारद । देवद्विजमें भक्ति और तपश्चर्यादिका अनुष्ठान करते है। यमः करोति तं शुद्ध कायव्यूहेन निश्चितम् ॥" उन्हें यमका भय नहीं रहता अर्थात् यम उन्हें दण्ड नहों . (प्रझर्ववर्त पु० प्रकृतख० २८ अ०) दे सकते। गरुडपुराणके उत्तरखण्ड २३ अध्यायमै यमलोक- 'ये भक्ताः पुण्डरीकाक्षे कर्मणा मनमा गिरा। | का इस प्रकार वर्णन है,- स्वकर्मनिरता दान्ता न नियम्या हि त्वया ।।