पृष्ठ:हिन्दी विश्वकोष अष्टादश भाग.djvu/५२७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

२४ ( बराहपु०) यमद्रोप-यममागगमन इति श्रुत्वा भगिन्यादिः सोदर विनयान्विताभ । "यान्तासि यमनो ध्र वोऽसि धरुणः" (शुक्लयजु० ६२२) मृदुवाक्य स्ततस्तस्य पूजन क्रियते महत् ॥ 'यमनः स्वयं संयमकर्ता भवसि' ( महीधर) अद्य भ्रातृमती भ्रातस्त्व नो वयसि 'वान्धवः। , यमकल्याण ( स० पु०) एमन देखो। भोक्तव्य भोऽद्य मद्गेहे त्वायुषे कुलदीपक ॥ यमनक्षत्र (स० क्ली०) भरणी नक्षत्र । इस नक्षत्रको कार्तिक शुक्लपक्षस्य द्वितीयायां सहोदरः। अधिष्ठात्री देवता यम माने जाते हैं इसीलिये इस नक्षत्र यमो यमुनया पूर्व भोजितः स्वगृहेऽर्चितः । का नाम यमनक्षत्र पड़ा है। अस्मिन दिने यमेनापि पूजिता भगिनी शुभा ॥ यमनगर ( स० क्ली० ) यमपुरो, यमकी राजधानी । - स्वसनरो वेश्मनि यो न भुङ्क्ते यमद्वितियादिनमेव लब्धा । तं पापिनं सर्वसुराः प्रवुध्य संसारमार्गे रटयन्ति विप्र ॥ | यमनिका (स' स्त्रो०) यच्छति आकृणोतोति यम ल्यु, तस्माद् भ्राता स्वसृगृहे भोक्तव्य मासि कार्तिके। कन्-टाप् । यवनिका, नाटकका पर्दा । शुक्लायाश्च द्वितीयायां सर्वश्वर्य्याय भो द्विज ॥ | यमनियम ( स० क्लो०) अष्टाङ्गयोगसाध्य साधनविशेष । वर्षे वर्षे च कर्त्तव्य यशसे आयुपे श्रिये । | यमनी (अ० स्त्री० ) एक प्रकारका वहुमूल्य पत्थर । ततः संप्राप्य सुमते भगिन्य सुविधानतः ॥ इसकी गणना रत्नों में होती है। यह पत्थर अरवके वर्णालङ्कारवस्त्रादिदानसत्कारमादरात् । यमनप्रदेशसे आता है। पूदद्यान्मुनिशाइल पूश्रयावनतः सुधीः ॥ यमनेत्र (स. त्रि०) यम जहां अधिनायकरूपसे वर्तमान स आशिष पगृह्मास्या नमस्कृत्य क्षमापयेत् । सर्वा भगिन्यः सन्तोष्या ज्येष्ठानुक्रमशस्तदा ॥ यमन्यन् (स० पु० ) वृद्धि द्वारा वर्द्धितको एक संज्ञाका वस्त्रान्नपानर्सत्कारै जनै पुष्टिवद्धनैः। नाम। करोत्येव'नरो विद्वान् न याति यमयातनम् ॥ यमपुर (स० पु०) यमके रहनेका स्थान, यमलोक । इसके अपम त्युन प्राप्नोति सत्य सत्य हि नान्यथा। विषयमें यह माना जाता है, कि मरने पर यमके दूत यैर्भागन्यः सुवासिन्यो वस्त्रालङ्कारतोपिताः ॥" प्रेतात्माको पहले यहां ले जाते हैं और तब उसे धर्म- इत्यादि । (पद्मपु. उत्तरखण्ड १२५ भ०) |.पुरमें पहुंचाते हैं। यमद्वोप (स० पु० ) द्वीपभेद, सम्भवतः यवद्वीपका | यमपुरो (स० स्त्री० ) यमलोक, यमपुर । यमपुरुष (सं० पु०) यम एव पुरुषः। १ यमराज। २ दूसरा नाम । यमदूत । यमधानी (स० स्त्री०) यमपुरी। यमप्रस्थपुर (सं० पु०) एक प्राचीन नगर । यह कुरुक्षेत्र- यमधार ( स० पु०) यमा युग्मीभूतो धाराऽस्य यद्वा | के दक्षिणमें था। कहते हैं, कि वहांके निवासी यमके यमवत् विनाशिका धारा यत्र । पाच द्वय धारायुक्त उपासक थे। शंकराचार्यने वहां जा कर निवासियों मनविशेष। ऐसी तलवार या कटारी आदि जिसके को शैव बनाया था। दोनों ओर धार हो। यमप्रिय ( स० पु०) प्रोणातीति प्री-क, यमस्य प्रियः । यमन ( स०क्ली०) यम-भावे ल्युट् । १ वन्धन, वांधना।) वटवृक्ष, बड़का पेड़। २ प्रतिबन्ध या निरोध करना, नियमसे बांधना। ३ | यमभगिनी (स० स्त्री०) यमस्य भागना विराम देना, ठहराना। ४ रोकना, बंद करना । (पु०) | नदी। यमयति नियमतीति यम-न्युट । ५ यमराज । (त्रि०) | यममार्ग ( स० पु० ) परमस्य मार्गः ६-तत् । मृत्युपथ । यमयति वशमानयतीन्द्रियनाममिति । ६ संयमकर्ता, | | यममार्गगमन (सक्लो०) १ यमपथानुवत्तन, मृत्युपथ संयमी पर जाना। २ कृतकार्यको पुरस्कार प्राप्ति ।