पृष्ठ:हिन्दी विश्वकोष नवम भाग.djvu/२३०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

२२६ है । मत्स्यमधादियुक्त रम कठोर दोक्षामें जोव भवबन्धनमे विमुक्त होता है। हे कुलनायिके ! जिनका पूर्णाभिषेक ! नहीं हुअा है, उनको मृत ममझना चाहिये। पूर्णभिषेक के द्वारा मिड शिवमायुज्य लाभ करता है। स्वयं शिवन कहा है कि, इस पूर्णाभिषेक के द्वारा निश्चय हो मुक्ति होती है। पूर्णाभिषेकका विधान महानिर्वाणतंत्रमं रम प्रकार लिखा है-"विधानमेतत् परमं गुप्तमासीय गत्रये। गुप्तभावेन कुर्वन्तो नगमोक्षं यवुः पुरा ॥ प्रवले कलिकाले तु प्रकाशे कुलवर्त्मनः । नक्त वा दिवस कुर्यात् स प्रकाशाभिषचनम् ॥ नाभिषेकं विना कौल: केवलं मद्यसेवनात् । पूर्णाभिषिक: कौल: स्याच्चकाधीश कुलानकः । तत्राभिषकपूर्वाह्न सर्वविघ्नोपशान्तये ॥ यथाशक्त्युपचारेण विघ्नेश: पूजयेद् गुरु ।। गुरुक्षेत्राधिकारीस्यात् शुभपूर्णाभिषचने । तदाभिषिककौन तत्सर्व साधयेत् प्रिये ॥ खान्तार्ण विन्दुसंयुक्तं वीजमत्य प्रकीनितम् । गणकोऽस्य ऋषिच्छन्दो नीद्विघ्नस्तु देवता ।। कर्तव्यकर्मणे विघ्नशान्त्यर्थ विनियोगिता षड़दीर्घयुतमूलेन षडंगानि समाचरेत् ॥ प्राणायाम ततः कृत्वा ध्यायेत् गणपति शिवे । सिन्दूराम त्रिनेत्रं पृथुतरजठर हस्तपद्मर्दधानं । खपाशांकुशष्टान्यहकरविलसद्वारुणीपूर्णकुम्भ । वालेन्दुदीप्तमौली करिपतिवदनं वीजपूराम्रगण्डम् ॥ । भोगीन्द्रा बभूषभजत गणपति रकवनांगरागम् । ध्यात्वैव मानसे विष्टा पीठशकि प्रपूजयेत् ॥ तीब्रा च ज्वालिनी नन्दा भोगदा कामरूपिणी । उप्रा तेजस्वनी सत्या म ये विघ्नविनाशिनी ॥ पूर्वादितोऽचयित्स्वेताः पूजयेत् कमलासनं । पुनात्वा गणवानं पश्चतत्वोपचारकैः। अभ्यर्च्य न चतुर्दिन गणेश गणनायक। गणनाथ गणकीय यजेत् कौलीनसत्तमः। एकदण्डं बकसुण्ड' लम्बोदरगजाननौ। महोदरच विकटं धूमामं विघ्ननाशनम। ततो मानीमुखाः कीर्दिपातश्च प्रजयेत् । तेषाममाणि संपूण्य विष्मराज विसर्जयेत् ॥ एवं पूज्य विघ्नशमधिवासनमाचरेत्। भोजयेच्च पश्चतत्वब्रह्मज्ञान् कुलसाधकान् । तत: परदिने स्नात: कृतनित्योदितक्रियः । भाजन्मकृतपापानां तगार्थ निलकाश्चनम् ॥ उत्सत् कौलतृपयर्थ भोज्यकै कमपि प्रिये । अर्घ्य दवा दिनेशाय ब्रह्मविष्णुनवप्रहान् । अर्चयित्वा मातृगणान् वसुधारा प्रकल्पयेत् । . कर्मणोभ्युदयार्थाय वृद्धिश्राद्धं समाचरेत् ॥ ततो नवा गुरोः पाश्वं प्रणम्य प्रार्थयेदिद। एहि नाम कुलाचार नलिनीकुलवलभ ॥ स्वत्पादाम्भोरुहच्छायां देहि मदार कृपानिधे। आज्ञां देहि महाभाग शुभपूर्णाभिषेचने ॥ निर्विघ्नं कर्मणः सिद्धिमुपेमि त्वत्पपादतः । शिवशक्त्याज्ञया वत्स कुछ पूर्णमिोचनम् ॥ मनोरथमयी सिद्धिर्जायतां शिवशासनात् । इत्थमा गुरोः प्राप्य सर्वोपद्रव शान्तये ॥ आयुर्लक्ष्मीबलारोग्यावाप्स्य संकल्पमाचरेत् । ततस्तु कृतसंकल्पो वस्त्रालंकारभूषगः ॥ कारणैः शुद्धिसहितैरभ्यर्थं वृणुयाद् गुरु । गुरुर्मनोहरे गेहे गैरिकादिविनित्रिते ॥ चित्रध्वजपताकाभिः फलपुष्पेण शोमिते । किंकिनीजालमालाभिश्चन्द्रातपविभूषिते ॥ घृतप्रदीपावलिभिस्तमोलेशविवानने । कर्पूरसहितधूपैर्यक्षधूपैः मुवासिते ।। • व्यवनैश्चामरैर्वहेर्दपणाद्यैरलंकृतेः । सार्द्धहस्तमिता वेदीमुच्चके नतुरागुलां ॥ रचयेन्मृण्मयीं तत्र पूर्णरक्षतसम्भवः । पीतरकासितश्वेतश्यागलेः पुमनोरैः ॥ मण्डलं सर्वतोभद्र विदध्यात् श्रीगुरुस्ततः । स्व स्व कल्पोक्तविधिना कुर्यादर्चा विधिक्रि कृत्वा पूर्वाकविधिना पंचतत्वानि शेोधयेत् । संशोध्य पंचतत्वानि पूर्वकल्पितमण्डले ॥ स्वर्ण बारामत तान' मृप्रय घटमेव वा। तालित चाबीजेन बध्यक्षतविर्षितम् । स्थापवे नमाजेन सिन्दूरेणांकयेद मिया।